________________
यडन्तप्रक्रिया (भ्वादिगण)
765
१६० शट (शट्) रुजाविशरगत्यवशातनेषु।
१६२ किट (किट) उत्त्रासे। १ शाशट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चेकिट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ शाशट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ चेकिट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शाशट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ चेकिट्यताम् येताम् यन्ताम्, 'यस्व येथाम् यध्वम्,, यै यावहै यामहै।
यावहै यामहै। अशाशट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचेकिटयत येताम यन्त. यथाः येथाम यध्वम. ये यावहि यामहि।
यामहि । ५ अशाशटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अचेकिटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि।
ध्वहि, महि। ६ शाशटामास सतुः सुः सिथ सथुः स स सिव सिम | ६ चेकिटाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे शाशटाञ्चक्रे शाशटाम्बभूव ।
चेकिटाम्बभूव चेकिटामास । ७ शाशटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ चेकिटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ शाशटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे।
८ चेकिटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शाशटिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे
९ चेकिटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ।
ष्यामहे । १० अशाशटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम ष्ये | १० अचेकिटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि। १६१ वट (वट) वेष्टने।
१६३ खिट (खिट्) उत्रासे। १ वावट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चेखिटयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वावट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चेखिटयेत याताम रन, था: याथाम ध्वम, य वहि महि। पताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै |
३ चेखिट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै।
यावहै यामहै। ४ अवावट्यत येताम् यन्त, यथाः यथाम् यध्वम्, ये यावहि | ४ अचेखिट्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि।
यामहि । ५ अवावटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचेखिटिष्ट षाताम षत, ष्ठाः षाथाम डढवम ध्वम, षि ध्वहि, महि।
ष्वहि, महि। ६ वावटामास सतुः सुः सिथ सथुः स स सिव सिम | ६ चेखिटाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वावटाञ्चके वावटाम्बभूव ।
चेखिटाञ्चके चेखिटामास । ७ वावटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ चेखिटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ वावटिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ चेखिटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे | ९ चेखिटिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ध्यध्वे, ष्ये ष्यावहे ष्यामहे ।
ष्यामहे । १० अवावटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये १० अचेखिटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org