SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण ) ५८२ ष्वष्कि (ध्वषक्) गतौ । १ षाष्वष्क्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ षाष्वष्क्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ षाष्वष्क्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अषाष्वष्क्त येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अषाष्वष्किष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ ६ षाष्वष्काम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षाष्वष्काञ्चक्रे षाष्वष्कामास । ७ षाष्वष्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ षाष्वष्किता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ षाष्वष्किष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अषाष्वष्किष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ५८३ वस्कि (वस्क्) गतौ । १ वावस्क्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ वावस्क्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावस्क्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। ४ अवावस्क्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ४ अतिक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवावस्किष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अतेतिकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तेतिकामास सतुः सुः सिथ सथुः स स सिव सिम तेतिकाञ्चक्रे तेतिकाम्बभू । ७ तेतिकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तेतिकिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेतिकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेतिकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६ वावस्काञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे वावस्काम्बभूव वावस्कामास । ७ वावस्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वावस्किता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावस्किष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावस्किष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International 583 ५८४ मस्कि (मस्क्) गतौ । मामस्वयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । मामस्क्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मामस्क्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्, यै यावहै याम है। ४ अभामस्वयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अमामस्किष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । १ २ ३ ६ मामस्काञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे मामस्काम्बभूव मामस्कामास । ७ मामस्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मामस्किता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामस्किष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमामस्किष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८५८ तिकि (तिक्) गतौ । १ तेतिक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ तेतिक्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ तेतिक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy