________________
730
धातुरत्नाकर तृतीय भाग
५ अचोकुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | १३२५ चुटत् (चुट्) छेदने। चुट १८७ वद्रूपाणि। ष्वहि, महि।
१३२६ छुटत् (छुट्) छेदने। ६ चोकुटाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे
१ चोच्छुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। चोकुटाम्बभूव चोकुटामास ।
२ चोच्छुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ७ चोकुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।
३ चोच्छुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ८ चोकुटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।
यावहै यामहै। ९ चोकुटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे
| ४ अचोच्छुट्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ष्यामहे ।
यामहि । १० अचोकुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये
५ अचोच्छुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्यावहि ष्यामहि।
___ष्वहि, महि। १३ १७ गुंत् (गु) पुरीषोत्सर्गे। गुङ् ५४५ वद्रूपाणि।
६ चोच्छुटाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे १३१८ धुं गतिस्थैर्ययोः। ध्रु १५ वदूपाणि।
___ चोच्छुटाम्बभूव चोच्छुटामास । १३१९ णूत् (नू) स्तवने। णुव् १००२ वद्रूपाणि।
७ चोच्छुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, १३२० धूत् (धू) विधूनने। धूग्ट् ११९६ वद्रूपाणि। महि। १३२१ कुचत् (कुच्) संकोचने। कुच ९१ वद्रूपाणि। | ८ चोत्छुटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । १३२२ व्यचत् (व्यच्) व्याजीकरणे।
९ चोच्छुटिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे
ष्यामहे । १ वेविच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे।
१० अचोच्छुटिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये २ वेविच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।
ष्यावहि ष्यामहि। ३ वेविच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
१३२७ त्रुटत् (त्रुट) छेदने। ४ अवेविच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | १ तोत्रुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहि ।
२ तोत्रुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ५ अवेविचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ३ तोत्रुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै वहि, महि।
यामहै। ६ वेविचामास सतुः सुः सिथ सथुः स स सिव सिम | ४ अतोत्रुट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि वेविचाम्बभूव वेविचाञ्चके ।
यामहि । ७ वेविचिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम ध्वम् य वहि. ५ अतोत्रुटिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम, षि महि।
___ष्वहि, ष्महि। ८ वेविचिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
| ६ तोत्रुटाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ वेविचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे
__तोत्रुटाञ्चके तोत्रुटामास ।
७ तोत्रुटिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ष्यामहे । १० अवेविचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये
८ तोत्रुटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।।
९ तोत्रुटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यावहि घ्यामहि।
___ष्यामहे । १३२३ गुजत् (गुज्) शब्दे। गुज १३७ वद्रूपाणि।
| १० अतोत्रुटिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १३२४ घुटत् (घुट) प्रतीघाते। घुटि ८६६ वदूपाणि। | ष्यावहि ष्यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org