SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ 730 धातुरत्नाकर तृतीय भाग ५ अचोकुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | १३२५ चुटत् (चुट्) छेदने। चुट १८७ वद्रूपाणि। ष्वहि, महि। १३२६ छुटत् (छुट्) छेदने। ६ चोकुटाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे १ चोच्छुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। चोकुटाम्बभूव चोकुटामास । २ चोच्छुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ७ चोकुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ३ चोच्छुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ८ चोकुटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । यावहै यामहै। ९ चोकुटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ४ अचोच्छुट्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ष्यामहे । यामहि । १० अचोकुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ५ अचोच्छुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्यावहि ष्यामहि। ___ष्वहि, महि। १३ १७ गुंत् (गु) पुरीषोत्सर्गे। गुङ् ५४५ वद्रूपाणि। ६ चोच्छुटाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे १३१८ धुं गतिस्थैर्ययोः। ध्रु १५ वदूपाणि। ___ चोच्छुटाम्बभूव चोच्छुटामास । १३१९ णूत् (नू) स्तवने। णुव् १००२ वद्रूपाणि। ७ चोच्छुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, १३२० धूत् (धू) विधूनने। धूग्ट् ११९६ वद्रूपाणि। महि। १३२१ कुचत् (कुच्) संकोचने। कुच ९१ वद्रूपाणि। | ८ चोत्छुटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । १३२२ व्यचत् (व्यच्) व्याजीकरणे। ९ चोच्छुटिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । १ वेविच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १० अचोच्छुटिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये २ वेविच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ष्यावहि ष्यामहि। ३ वेविच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। १३२७ त्रुटत् (त्रुट) छेदने। ४ अवेविच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | १ तोत्रुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहि । २ तोत्रुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ५ अवेविचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ३ तोत्रुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै वहि, महि। यामहै। ६ वेविचामास सतुः सुः सिथ सथुः स स सिव सिम | ४ अतोत्रुट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि वेविचाम्बभूव वेविचाञ्चके । यामहि । ७ वेविचिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम ध्वम् य वहि. ५ अतोत्रुटिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम, षि महि। ___ष्वहि, ष्महि। ८ वेविचिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ६ तोत्रुटाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ वेविचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे __तोत्रुटाञ्चके तोत्रुटामास । ७ तोत्रुटिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ष्यामहे । १० अवेविचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८ तोत्रुटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ९ तोत्रुटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यावहि घ्यामहि। ___ष्यामहे । १३२३ गुजत् (गुज्) शब्दे। गुज १३७ वद्रूपाणि। | १० अतोत्रुटिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १३२४ घुटत् (घुट) प्रतीघाते। घुटि ८६६ वदूपाणि। | ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy