SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (तुदादिगण) 731 १३२८ तुटत् (तुट्) कलहकर्मणि। १३३२ लुटत् (लुट्) संश्लेषणे। लुठ २०३ वदूपाणि। १ तोतुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १३३३ कुडत् (कृड्) घसने। २ तोतुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | १ चरीकृड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ तोतुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | २ चरीकृड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । यामहै। ३ चरीकृड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ अतोतुट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ अचरीकृड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अतोतुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि । ष्वहि, महि। ५ अचरीकृडिष्ट षाताम् षत, ष्ठा: पाथाम् ड्ढ्वम् ध्वम्, षि ६ तोतुटामास सतुः सुः सिथ सथः स स सिव 'सिम | ५ ष्वहि, महि। तोतुटाञ्चके तोतुटाम्बभूव। ७ तोतुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ६ चरीकृडामास सतुः सुः सिथ सथुः स स सिव सिम ८ तोतुटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । चरीकृडाचक्रे चरीकृडाम्बभूव । | ७ चरीकृडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ९ तोतुटिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ___ष्यामहे । ८ चरीकृडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १० अतोतुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ९ चरीकडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यावहि ष्यामहि। ष्यामहे । १३२९ मुटत् (मुट्) आक्षेपप्रमर्दनयोः। मुट १८६ वदूपाणि। | १० अचरीकृडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १३३० स्फुटत् (स्फुट्) विकसने। स्फुट्ट १९३ वद्रूपाणि। | ष्यावहि ष्यामहि । १३३१ पुटत् (पुट्) संश्लेषणे। १३३४ कुडत् (कुड्) बाल्ये च। १ पोपुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चोकुड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पोपुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चोकुड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ पोपुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चोकुड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अपोपुट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचोकुड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अपोपुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अचोकुडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ष्महि। ष्वहि, महि। ६ पोपुटाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ चोकुडाञ्चक्रे काते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे पोपुटाम्बभूव पोपुटामास । _चोकुडाम्बभूव चोकुडामास । ७ पोपुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ चोकुडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ पोपुटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ।८ चोकुडिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। ९ पोपुटिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे. ष्ये व्यावहे | ९ चोकुडिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अपोपुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये । १० अचोकुडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy