SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 222 धातुरत्नाकर तृतीय भाग ९ चिचषिषिष्य ति त: न्ति, सि थः थ, चिचषिषिष्यामि वः | ९ चिच्छषिषिष्य ति तः न्ति, सि थः थ, चिच्छषिषिष्यामि वः मः। (अचिचषिषिष्याव म। मः। (अचिच्छषिषिष्याव म। १० अचिचषिषिष्यत् ताम् न्, : तम् त म १० अचिच्छषिषिष्यत् ताम् न्, : तम् त म आत्मनेपद आत्मनेपद १ चिचषिषत घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ चिच्छषिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ चिचषिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ चिच्छषिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चिचषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ चिच्छषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। . षावहै षामहै। ४ अचिचषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | शाम त पादि | ४ अचिच्छषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। | ५ अचिच्छषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ५ अचिचषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ष्वहि महि। ष्वहि महि। ६ चिच्छषिषामा स सतुः सुः, सिथ सथः स, स सिव सिम, ६ चिचषिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | चिच्छषिषाञ्चक्रे चिच्छषिषाम्बभूव। चिचषिषाञ्चक्रे चिचषिषाम्बभूव। ७ चिच्छषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ चिचषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ चिच्छषिषिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ चिचषिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चिच्छषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चिचषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अचिच्छषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अचिचषिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ९३० त्विषीं (त्विष्) दीप्तौ । ९२९ छषी (छष्) हिंसायाम् । १ तित्विक्षति त: न्ति, सि थ: थ, तित्विक्षामि वः मः। १ चिच्छषिष ति त: न्ति, सि थ: थ, चिच्छषिषामि वः मः। २ तित्विक्षेत् ताम् युः, : तम् त, यम् वम । २ चिच्छषिषेत् ताम् युः, : तम् त, यम् व म। ३ तित्विक्षतु/तात् ताम् न्तु, : तात् तम् त, तित्विक्षाणि व म। ३ चिच्छषिषतु/तात् ताम् न्तु, : तात् तम त. चिच्छषिषाणि व | ४ अतित्विक्ष त् ताम् न, : तम् त, म अतित्विक्षाव म। ५ अतित्विक्क्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्प । ४ अचिच्छषिषत् ताम् न्, : तम् त, म् अचिच्छषिषाव म।। ६ तित्विक्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अचिच्छषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | तित्विक्षाञ्चकार तित्विक्षाम्बभूव । षिष्म। ७ तित्विक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिच्छषिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ८ तित्विक्षिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। चिच्छषिषाञ्चकार चिच्छषिषाम्बभूव। ९ तित्विक्षिष्यति त: न्ति, सि थ: थ, तित्विक्षिष्यामि वः मः। ७ चिच्छषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (अतित्विक्षिष्याव म। ८ चिच्छषिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। | १० अतित्विक्षिष्यत् ताम् न्, : तम् त म Ter Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy