SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 221 ६ पिपषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ लिलषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिपषिषाञ्चकार पिपषिषामास । ८ लिलपिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । ७ पिपषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ लिलपिषिष्य तित: न्ति, सि थः थ, लिलषिषिष्यामि वः ८ पिपषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। मः। (अलिलपिषिष्याव म। ९ पिपषिषिष्य ति त: न्ति, सि थः थ, पिपषिषिष्यामि वः मः। | १० अलिलषिषिष्यत् ताम् न्, : तम् त म १० अपिपषिषिष्यत् ताम् न्, : तम् त, म् अपिपषिषिष्याव म। - आत्मनेपद आत्मनेपद १ लिलषिषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १ पिपषिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ....| २ लिलषिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ पिपषिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लिलषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ पिपषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | षामहै। षामहै। ४ अलिलषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अपिपषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | षामहि। षामहि। ५ अलिलषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अपिपषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ष्वहि महि। ष्वहि महि। ६ लिलषिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ पिपषिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | लिलषिषाचक्रे लिलषिषाम्बभूव। पिपषिषाञ्चक्रे पिपषिषाम्बभूव। ७ लिलषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ पिपषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | __ महि। ८ लिलषिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ पिपषिषिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे। १ लिलषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ पिषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अलिलषिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १० अपिपषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ९२८ चषी (चष्) भक्षणे । ९२७ लषी (लए) कान्तौ । १ चिचषिष ति त: न्ति, सि थ: थ, चिचषिषामि वः मः। २ चिचषिषेत् ताम् युः, : तम् त, यम् व म। १ लिलषिष ति त: न्ति, सि थः थ, लिलषिषामि वः मः। ३ चिचषिषतु/तात् ताम् न्तु, : तात् तम् त, चिचषिषाणि व २ लिलषिषेत् ताम् युः, : तम् त, यम् व म। म। ३ लिलषिषतु/तात् ताम् न्तु, : तात् तम् त, लिलषिषाणि व ४ अचिचषिषत् ताम् न, : तम त, म अचिचषिषाव म। ५ अचिचषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अलिलषिषत् ताम् न, : तम् त, म अलिलषिषाव म। षिष्म। ५ अलिलषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ चिचषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। चिचषिषाञ्चकार चिचषिषामास । ६ लिलषिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ चिचषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। लिलषिषाञ्चकार लिलषिषाम्बभूव। ८ चिचषिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy