SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 220 धातुरत्नाकर तृतीय भाग - मः। ९२४ भेषग् (भेष्) भये । ४ अबिभ्रेषिषत् ताम् न, : तम् त, म् अबिभ्रेषिषाव म। १ बिभेषिष ति त: न्ति, सि थः थ, बिभेषिषामि वः मः। ५ अबिभ्रेषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। २ बिभेषिषेत् ताम् यु:, : तम् त, यम् व म। ६ बिभ्रेषिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ३ बिभेषिषतु/तात् ताम् न्तु, : तात् तम् त, बिभेषिषाणि व म। | बिभ्रेषिषाञ्चकार बिभ्रेषिषाम्बभूव। ४ अबिभेषिषत् ताम् न्, : तम् त, म् अबिभेषिषाव म। | ७ बिभ्रेषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अबिभेषिषीत् षिष्टाम् षिषुः, षी: पिष्टम् षिष्ट, षिषम् षिष्व ८ बिभ्रेषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। पिष्म। ९ बिभ्रेषिषिष्य ति तः न्ति, सि थः थ, बिभ्रेषिषिष्यामि वः ६ बिभेषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, । बिभेषिषाञ्चकार बिभेषिषामास । १० अबिभ्रेषिषिष्यत् ताम् न, : तम् त, म अबिभेषिषिष्याव म। ७ बिभेषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। आत्मनेपद ८ बिभेषिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। | १ बिभ्रेषिषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। २ बिभेषिषिष्य तित: न्ति, सि थ: थ. बिभेषिषिष्यामि वः मः २ बिभ्रेषिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। १० अबिभेषिषिष्यत् ताम् न्, : तम् त, म् अबिभेषिषिष्याव म। ३ बिभ्रेषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै आत्मनेपद षामहै। १ बिभेषिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ४ अबिभ्रेषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि २ बिभेषिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। षामहि। ३ विभेषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै | ५ अबिभ्रेषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहै। ष्वहि महि। ४ अविभेषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ६ बिभ्रेषिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, षामहि। बिभ्रेषिषाञ्चक्रे बिभ्रेषिषाम्बभूव। ५ अबिभेषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ७ विधेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि प्वहि महि। महि। ६ बिभेषिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ८ बिभेषिषिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। बिभेषिषाञ्चके बिभेषिषाम्बभूव। ९ बिभ्रेषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ७ बिभेषिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि | ष्यामहे। महि। १०. अबिभ्रेषिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८ बिभेषिषिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यावहि ष्यामहि। ९ बिभेषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९२६ पषी (पष्) बाधनस्पर्शनयोः। ध्यामहे। १० अबिभेषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १ पिपषिष ति तः न्ति, सि थः थ, पिपषिषामि वः मः। ष्यावहि ष्यामहि। २ पिपषिषेत् ताम् युः, : तम् त, यम् व म। ९२५ भेषग (भ्रेष) चलने च। ३ पिपषिषतु/तात् ताम् न्तु, : तात् तम् त, पिपषिषाणि व मा १ बिभेषिष तित: न्ति, सि थ: थ, बिभ्रेषिषामि वः मः। ४ अपिपषिषत् ताम् न्, : तम् त, म् अपिपषिषाव म। २ बिभ्रेषिषेत् ताम् यु:, : तम् त, यम् व म। ५ अपिपषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ बिभ्रेषिषतु/तात् ताम् न्तु, : तात् तम् त, बिभ्रेषिषाणि व म।। षिष्मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy