SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ९ चिचीविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अचिचीविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९२२ दाशृग् (दाश्) दाने । १ दिदाशिष ति तः न्ति, सि थः थ, दिदाशिषामि वः मः । २ दिदाशिषेत् ताम् युः तम् त, यम् व म। ३ दिदाशिषतु /तात् ताम् न्तु : तात् तम् त, दिदाशिषाणि व म। ४ अदिदाशिषत् ताम् न् : तम् त, म् अदिदाशिषाव म। ५ अदिदाशिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदाशिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, दिदाशिषाञ्चकार दिदाशिषाम्बभूव । ७ दिदाशिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दिदाशिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदाशिषिष्य ति तः न्ति, सि थः थ, दिदाशिषिष्यामि वः म: । (अदिदाशिषिष्याव म। १० अदिदाशिषिष्यत् ताम् न्, : तम् तम आत्मनेपद १ दिदाशिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ दिदाशिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दिदाशिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ६ दिदाशिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, दिदाशिषाञ्चक्रे दिदाशिषाम्बभूव । ७ दिदाशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिदाशिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । Jain Education International 219 ९ दिदाशिषिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदिदाशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९२३ झषी (झष्) आदानसंवरणयोः । १ जिझषिष ति तः न्ति, सि थः थ, जिझषिषामि वः मः । २ जिझषिषेत् ताम् यु:, : तम् त, यम् व म। ३ जिझषिषतु /तात् ताम् न्तु : तात् तम् त, जिझषिषाणि व म। ४ अजिझषिषत् ताम् न् : तम् त, म् अजिझषिषाव म । ५ अजिझषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिझषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जिझषिषाञ्चकार जिझषिषामास । ४ अजिझषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ४ अदिदाशिषत षेताम् पन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अजिझषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वह ष्महि । ५ अदिदाशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ७ जिझषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिझषिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिझषिषिष्य ति तः न्ति, सि थः थ, जिझषिषिष्यामि वः मः । (अजिझषिषिष्याव म। १० अजिझषिषिष्यत् ताम् न्, तम् तम आत्मनेपद १ जिझषिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिझषिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिझषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ६ जिझषिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, जिझषिषाञ्चक्रे जिझषिषाम्बभूव । ७ जिझषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिझषिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिझषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिझषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy