________________
सन्नन्तप्रक्रिया (भ्वादिगण )
९ चिचीविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे ।
१० अचिचीविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
९२२ दाशृग् (दाश्) दाने ।
१ दिदाशिष ति तः न्ति, सि थः थ, दिदाशिषामि वः मः । २ दिदाशिषेत् ताम् युः तम् त, यम् व म। ३ दिदाशिषतु /तात् ताम् न्तु : तात् तम् त, दिदाशिषाणि व
म।
४ अदिदाशिषत् ताम् न् : तम् त, म् अदिदाशिषाव म। ५ अदिदाशिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ दिदाशिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, दिदाशिषाञ्चकार दिदाशिषाम्बभूव ।
७ दिदाशिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दिदाशिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
९ दिदाशिषिष्य ति तः न्ति, सि थः थ, दिदाशिषिष्यामि वः
म: । (अदिदाशिषिष्याव म।
१० अदिदाशिषिष्यत् ताम् न्, : तम् तम
आत्मनेपद
१ दिदाशिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे ।
२ दिदाशिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दिदाशिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै।
६ दिदाशिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, दिदाशिषाञ्चक्रे दिदाशिषाम्बभूव ।
७ दिदाशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि
महि ।
८ दिदाशिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे ।
Jain Education International
219
९ दिदाशिषिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अदिदाशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
९२३ झषी (झष्) आदानसंवरणयोः ।
१ जिझषिष ति तः न्ति, सि थः थ, जिझषिषामि वः मः । २ जिझषिषेत् ताम् यु:, : तम् त, यम् व म।
३ जिझषिषतु /तात् ताम् न्तु : तात् तम् त, जिझषिषाणि व
म।
४ अजिझषिषत् ताम् न् : तम् त, म् अजिझषिषाव म ।
५ अजिझषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ जिझषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जिझषिषाञ्चकार जिझषिषामास ।
४ अजिझषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।
५
४ अदिदाशिषत षेताम् पन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।
अजिझषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वह ष्महि ।
५ अदिदाशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि ।
७ जिझषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म ।
८ जिझषिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
९ जिझषिषिष्य ति तः न्ति, सि थः थ, जिझषिषिष्यामि वः मः । (अजिझषिषिष्याव म।
१० अजिझषिषिष्यत् ताम् न्, तम् तम
आत्मनेपद
१ जिझषिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे ।
२ जिझषिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिझषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै
षामहै।
६ जिझषिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, जिझषिषाञ्चक्रे जिझषिषाम्बभूव ।
७ जिझषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि ।
८ जिझषिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ जिझषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अजिझषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
For Private & Personal Use Only
www.jainelibrary.org