SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ 4 ६ दुश्रूषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दुधूषाञ्चकार दुधूषामास । ७ दुनूष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दुधूषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दुधूषिष्य ति तः न्ति, सि थः थ, दुधूषिष्यामि वः मः । १० अदुधूषिष्यत् ताम् न् : तम् त, म् अदुधूषिष्याव म। १७ सुं (सु) गतौ। १ सुसूष ति तः न्ति, सि थः थ, सुसूषामि वः मः । तम् त, यम् व म २ सुसूषेत् ताम् युः ३ सुसूषतु / तात् ताम् न्तु तात् तम् त, सुसूषाणि व म। ४ असुसूषत् ताम् नू : तम् त, म् असुसूषाव म ५ असुसूषीत् षिष्टाम् षीषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सुसूषामास सतुः सुः, सिथ सथुः स, स सिव सिम, सुसूषाञ्चकार सुसूषाम्बभूव । ७ सुसूष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सुसूषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सुसूषिष्य ति तः न्ति, सि थः थ, सुसूषिष्यामि वः मः। १० असुसूषिष्यत् ताम् न् : तम् त, म् असुसूषिष्याव म १८ स्मृ ( स्मृ) चिन्तायाम् १ सुस्मूर्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ सुस्पूर्षेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि | ३ सुस्मूर्षताम् षेताम् षन्ताम्, षेथाम् षध्वम्, षावहै षामहै। ४ असुस्मूर्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ असुस्मर्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ सुस्मूर्षाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, सूस्मूर्षाम्बभूव सुस्मूर्षामास । ७ सुस्पूर्षिषीष्ट यास्ताम् रन्, ष्टाः यास्थाम् ध्वम्, य वहि महि | ८ सुस्मूर्षिता” रौ रः, से साथ ध्वे, हे स्वहे स्महे ष्ये ष्यावहि ष्यामहि । Jain Education International ९ सुस्मूर्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । धातुरत्नाकर तृतीय भाग १० असुस्मूर्षिष्यत् ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९ गुं (गृ) सेचने। १ जिगीर्ष ति तः न्ति, सि थः थ, जिगीर्षामि वः मः । २ जिगीर्षेत् ताम् यु:, : तम् त, यम् व म ३ जिजीर्षतु /तात् ताम् न्तु : तात् तम् त, जिगीर्षाणि व म। ४ अजिगीर्षत् ताम् न् : तम् त, म् अजिगीर्षाव म। ५ अजिगीषत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिगीर्षाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिगीर्षाम्बभूव जिगीर्षामास । ७ जिगीर्ष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिगीर्षिता” रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिगीर्षिष्य ति तः न्ति, सि थः थ, जिगीर्षिष्यामि वः मः । १० अजिगीर्षिष्यत् ताम् न् : तम् त, म् अजिगीर्षिष्याव म २० घुं (घ) सेचने १ जिघीर्ष ति तः न्ति, सि थः थ, जिघीर्षामि वः मः । २ जिघीर्षेत् ताम् यु:, : तम् त, यम् व म। ३ जिघीर्षतु /तात् ताम् न्तु तात् तम् त, जिघीर्षाणि व म। ४ ५ अजिघीर्षत् ताम् न् : तम् त, म् अजिघीर्षाव म। अजिघीर्षीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिघीर्षामास सतुः सुः, सिथ सधुः स, स सिव सिम, 'जिघीर्षाञ्चकार जिघीर्षाम्बभूव । ८ ७ जिघीर्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । जिघीर्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिघीर्षिष्य ति तः न्ति, सि थः थ, जिघीर्षिष्यामि वः मः । १० अजिघीर्षिष्यत् ताम् न् : तम् त, म् अजिघीर्षिष्याव म । २१ औ (स्व) शब्दोपतापयोः । १ सिस्वरिष ति तः न्ति, सि थः थ, सिस्वरिषामि वः मः । सिस्वरिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ सिस्वरिषतु /तात् ताम् न्तु : तात् तम् त, सिस्वरिषाणि व म। ४ असिस्वरिषत् ताम् न् : तम् त, म् असिस्वरिषाव म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy