SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ५ असिस्वरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिषन् | १० अदुवूर्षिष्यत् ताम् न्, : तम् त, म् अदुवूर्षिष्याव म। षिष्व षिष्म। २४ तूं (वृ) कौटिल्ये। ६ सिस्वरिषामास सतुः सुः, सिथ सथुः स, स सिम सिम सिस्वरिषाञ्चकार सिस्वरिषाम्बभूव। १ जुवूर्ष ति त: न्ति, सि थः थ, जुवर्षामि वः मः। ७ सिस्वरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ जुवूषेत् ताम् युः, : तम् त, यम् व म। ८ सिस्वरिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ३ जुवूर्षतु/तात् ताम् न्तु, : तात् तम् त, जुर्षाणि व म। ९ सिस्वरिषिष्य तित: न्ति, सि थः थ, सिस्वरिषिष्यामि वः | ४ अजुवूर्षत् ताम् न, : तम् त, म् अजुर्षा मः। ५ अजुवूर्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० असिस्वरिषिष्यत् ताम् न्, : तम् त, म् असिस्वरिषिष्याव षिष्म। मपक्षे सिस्वरिस्थाने सुसूज्ञेयम् । ६ जुवूर्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, जुवर्षाञ्चकार जु र्षाम्बभूव। २२ द्वं (वृ) वरणे। ७ जुहवूात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ दुवूर्ष ति त: न्ति, सि थ: थ, दुवूर्षामि वः मः। ८ जुवूर्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः। २ दुवूर्षत् ताम् युः, : तम् त, यम् व म। ९ जुवूर्षिष्य ति त: न्ति, सि थ: थ, जुवूर्षिष्यामि व: मः। ३ दुवूर्षतु/तात् ताम् न्तु, : तात् तम् त, दुवूर्षाणि व म। १० अजुवूर्षिष्यत् ताम् न्, : तम् त, म् अजुवूर्षिष्याव म। ४ अदुवूर्षत् ताम् न्, : तम् त, म् अदुवूर्षाव म। ५ अदुवूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २५ सं (स) गतौ । षिष्म। | १ सिसीर्ष ति तः न्ति, सि थ: थ, सिसीर्षामि वः मः। ६ दुवूर्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, २ सिसीपेत् ताम् युः, : तम् त, यम् व म। दुवूर्षाञ्चकार दुवूर्षामास। ३ सिसीर्षतु/तात् ताम् न्तु, : तात् तम् त, सिसीर्षाणि व म। ७ दुवूात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ असिसीर्घत् ताम् न्, : तम् त, म् असिसीर्षाव म। ८ दुवूर्षिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ५ असिसीरूषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम षिष्व ९ दुवूर्षिष्य ति तः न्ति, सि थः थ, दूवूर्षिष्यामि वः मः। षिष्म। १० अदुवूर्षिष्यत् ताम् न्, : तम् त, म् अदुवूर्षिष्याव म। ६ सिसीर्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, २३ ध्व (ध्व) कौटिल्ये। सिसीर्षाञ्चकार सिसीर्षाम्बभूव। ७ सिसीात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ दुध्वूर्ष ति त: न्ति, सि थ: थ, दुव्र्षामि वः मः। ८ जुवूर्षिता" रौ रः, सि स्थ: स्थ, स्मि स्व स्म। २ दुध्वूपेत् ताम् युः, : तम् त, यम् व म। ९ सिसीर्षिष्य ति त: न्ति, सि थः थ, सिसीर्षिष्यामि वः मः। ३ दुध्वूर्षतु/तात् ताम् न्तु, : तात् तम् त, दुध्वूर्षाणि व मा १० असिसीर्षिष्यत् ताम् न, : तम् त, म् असिसीर्षिष्याव म। ४ अदुव्र्षत् ताम् न्, : तम् त, म् अदुध्यूर्षाव म। ५ अदुध्वूर्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | २६ 5 (ऋ) प्रापणे । षिष्म। १ अरिरिष ति त: न्ति, सि थ: थ, अरिरिषामि वः मः। ६ दुव्र्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | २ अरिरिषेत् ताम् युः, : तम् त, यम् व म। __ कृम दुध्वूर्षाम्बभूव दुध्वूर्षामास। ३ अरिरिषतु/तात् ताम् न्तु, : तात् तम् त, अरिरिषाणि व म। ७ दुध्वात् स्ता म् सुः : स्तम् स्त, सम् स्व स्म। ४ आरिरिषत् ताम् न्, : तम् त, म् आरिरिषाव म। ८ दुवूर्षिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ५ आरिरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट. षिषम षिष्व ९ दुवूर्षिष्य ति त: न्ति, सि थ: थ, दूध्वूर्षिष्यामि वः मः। षिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy