SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 547 महि। ४३३ मीव (मीव्) स्थौल्ये।। ४३५ नीव (नीव्) स्थौल्ये। १ मेमीव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ नेनीव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मेमीव्येत याताम् रन, थाः याथाम ध्वम. य वहि महि। २ नेनीव्येत याताम् रन, था: याथाम ध्वम, य वहि महि। ३ मेमीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ नेनीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अमेमीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अनेनीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अमेमीविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् | ५ अनेनीविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि प्वहि, महि। | षि ष्वहि, महि। ६ मेमीवाञ्चक्रे काते क्रिरे कृषे काथे कवे के कवहे कृमहे | ६ नेनीवाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे मेमीवाम्बभूव मेमीवामासा । नेनीवाम्बभूव नेनीवामासा । ७ सेमीविषीष्ट यास्ताम रन प्रा. यास्थाम ढवम. ध्वम य ७ नेनीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, वहि, महि। ८ मेमीविता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ नेनीविता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ मेमीविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ नेनीविष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे । ष्यामहे । १० अमेमीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अनेनीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुनासिकत्वपक्षे मोम्यूयँते इ० । यस्य सानुनासिकत्वपक्षे नोन्यूयँते। ४३४ तीव (तीव्) स्थौल्ये। ४३६ तू (तु) हिंसायाम्। तेतीव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तोतूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तेतीव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ तोतूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ तेतीव्यताम् येताम् यन्ताम, यस्व येथाम यध्वम..यै यावहै । ३ तोतूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै यामहै। यामहै। ४ अतेतीव्यत येताम् यन्त, यथाः येथाम यध्वम ये यावहि | ४ अतोतूयत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अतेतीविष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, ढ्वम् ५ अतोतूर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि प्वहि, महि। षि ष्वहि, महि। ६ तेतीवामास सतुः सुः सिथ सथः स स सिव सिम | ६ तोतूर्वाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तेतीबानके तेतीवाम्बभूव । तोतूर्वाञ्चके तोतूळमासा । ७ तेतीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, ७ तोतूर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि। महि। ८ तेतीविता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। ८ तोतूर्विता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तेतीविष्यते येते ष्यन्ते. ष्यसे येथे ष्यध्वे. ष्ये व्यावहे | ९ तोतूविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे । ष्यामहे । १० अतेतीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये । १० अतोतूर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुनासिकात्वपक्षे तेत्यूयते इ० । यस्य सानुनासिकत्वपक्षे तोप्यते इ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy