SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ 546 ४२९ ष्ठिव् (ष्ठिव्) निरसने । तिर्वाष्ठव इति पूर्वस्य तित्वे । १ चेक्षिव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेक्षिव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेक्षिव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। १ तेष्ठिव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेष्ठिव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ तेष्ठिव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अजेजीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अतेष्ठिव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजेजीविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षिष्वहि ष्महि । ५ अतेष्ठिविष्ट षाताम् षत, ष्ठाः षाथाम् इ॒वम् ध्वम्, दवम् पिप्वहि ष्महि । ६ जेजीवाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे जीवाम्बभूव जेजीवामास । ६ तेष्ठिवामास सतुः सुः सिथ सथुः स स सिव सिम तेष्ठिवाञ्चक्रे तेष्ठिवाम्बभूव । ७ जेजीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ७ तेष्ठिविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि, महि । ८ जेजीविता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ८ तेष्ठिविता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तेष्ठिविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ जेजीविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेष्ठिविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १० अजेजीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येधाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्यानुसिकत्वे तोष्ठयूयँते टोष्ठयूयते । ४३० क्षिवू (क्षिव्) निरसने । यस्य सानुनासिकत्वपक्षे जोज्यूयँते । ४३२ पीव (पीव्) स्थौल्ये। ६ चेक्षिवाञ्चक्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे चेक्षिवाम्बभूव चेक्षिवामासा | ७ चेक्षिविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ चेक्षिविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चेक्षिविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अचेक्षिविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । यस्य सानुनासिकत्वपक्षे चोक्ष्यूयँते इ० । ४३१ जीव (जीव्) प्राणधारणे । जेजीव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जेजीव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जेजीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। १ Jain Education International ४ अचेक्षिव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अचेक्षिविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, वम् पि ष्वहि ष्महि । १ २ ३ पेपीव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । पेपीव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । पेपीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यैयावहै यामहै। ४ अपेपीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अपेपीविष्ट षाताम् षत, ष्ठाः षाथाम् इ॒वम् ध्वम्, दवम् षष्वहि ष्महि । धातुरत्नाकर तृतीय भाग ६ पेपीवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पेपीवाञ्चक्रे पेपीवामासा । ७ पेपीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । पेपीविता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । पेपीविष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपेपीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वपक्षे पोप्यूयते । ८ ९ For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy