________________
यडन्तप्रक्रिया (भ्वादिगण)
545
४२५ शव (शव्) गतौ। तत्र वकारस्यैव सानुनासिकत्वे।
४२७ खर्व (ख) दर्प। १ शंशयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाखयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शंशयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चाखक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शंशयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चाखयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
यावहै यामहै। ४ अशंशवँयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अचाखर्वयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि ।
यामहि । ५ अशंशविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् | ५ अचाखर्विष्ट षाताम षत. ष्ठाः पाथाम डढवम ध्वम. ढवम षि ष्वहि, महि।
__षि ष्वहि, महि। ६ शंशवाञ्चक्र क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | चाखविभव वतः वः विथ वथ: व. व विव विम. शंशवाम्बभूव शंशवामास ।
चाखर्वाञ्चक्रे चाखर्वामास । ७ शंशविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य |
७ चाखर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि।
वहि, महि। ८ शंशविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।।
| ८ चाखविता"रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ शंशविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे
९ चाखर्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ।
___ष्यामहे । १० अशंशविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
१० अचाखर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये यडो यकारस्यैव सानुनासिकत्वे वकास्योटि शाशौयँते। उभयो:
__ष्यावहि ष्यामहि। सानुनासिकत्वे शंशौर्यते। उभयोर्निरनुनासिकत्वे शाशव्यते।
यस्य सानुनासिकत्वपक्षे चार्खयँते इ० । ४२६ कर्व (क) दर्प।
४२८ गर्व (ग) दर्प। १ चाकर्वयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ जागयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाकयेत याताम् रन्, थाः याथाम् ध्वम. य वहि महि। २ जागयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ चाकव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम.. यै! ३ जागव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै।
यावहै यामहै। ४ अचाकयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि
| ४ अजागयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि ।
यामहि । ५ अचाकर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, ढवम् | ५ अजागर्विष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, ढ्वम् षि ष्वहि, महि।
षि ष्वहि, महि। ६ चाकर्वाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ जागर्वाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे चाकर्वाञ्चके चाकर्वामास ।
जागर्वाम्बभूव जागर्वामास । ७ चाकर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ जागर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि।
वहि, महि। ८ चाकर्विता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। | ८ जागर्विता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकर्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जागर्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे __ष्यामहे ।
ष्यामहे । १० अचाकर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अजागर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि। यस्य सानुनासिकत्वपक्षे चार्कयते इ० ।
यस्य सानुनासिकत्वपक्षे जागयते इ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org