SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ 544 धातुरत्नाकर तृतीय भाग ४२० पूर्व (पूर्व) पूरणे। ४२२ मर्व (म) पूरणे। १ पोपूर्वयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मामयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पोपूर्वयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ मामयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ पोपूर्व्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै | ३ मामयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यामहै। यावहै यामहै। ४ अपोपूर्वयत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि ४ अमामयत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अमामर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अपोपूर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | षि ष्वहि, महि। षि ष्वहि, महि। ६ मामर्वाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ पोपूर्वाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, | मामर्वाम्बभूव मामामास । पोपूर्वाञ्चके पोपूर्वामास । ७ मामर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ पोपूर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | वहि, महि। वहि, महि। ८ मामर्विता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ पोपूर्विता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामर्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ पोपूर्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ___ष्यामहे । १० अमामर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपोपूर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४२३ पर्व (म) गतौ। मर्व ४२२ वदूपाणि यस्य यस्य सानुनासिकत्वे पोप॒र्यंते। सानुनासिकत्वे मार्यते इ०। ४२१ पर्व (प•) पूरणे। ४२४ धवु (धन्व्) गतौ। निरनुनासिकत्वे १ पापयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। वकारयकारयोः। २ पापर्वयेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। १ दाधन्वयते येते यन्ते. यसे येथे यध्वे, ये यावहे यामहे। ३ पापयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | २ दाधन्वयेत याताम रन, था: याथाम ध्वम, य वहि महि। यामहै। ३ दाधव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै ४ अपापयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ अदाधव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अपापविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | यामहि । षि ष्वहि, महि। ५ अदाधन्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् ६ पापर्वाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | षि ष्वहि, महि। __ पापर्वाञ्चके पापर्वामास । ६ दाधन्वाञ्चके क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे ७ पापर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, दाधन्वाम्बभूव दाधन्वामास । महि। | ७ दाधन्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ पापर्विता"रौर:. से साथे ध्वे, हे स्वहे स्महे । वहि, महि। ९ पापविष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | 2 दाधन्विता"सैर से साथे ध्वे हे स्वहे स्महे । ष्यामहे । ९ दाधन्विष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अपापविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे । ष्यावहि ष्यामहि। १० अदाधन्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये यस्य सानुनासिकत्वे पापूयँते। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy