SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 543 ४१६ श्वल (श्वल्) आशुगतौ। तत्र सानुनासिकत्वे। । ४१८ गल (गल्) अदने। तत्र सानुनासिकत्वे। १ शंश्वयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ जंगलँयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ शंश्व येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जंगल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शंश्वलँयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ जंगलँयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यावहै यावहै यामहै। यामहै। ४ अशंश्वलयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ४ अजंगलँयत येताम् यन्त, यथा; येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अशंश्वलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् ५ अजंगलिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, वम् षि प्वहि, महि। षि ष्वहि, महि। ६ शंश्वलाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ६ जंगलाचक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे शंश्वलाम्बभूव शंश्वलामास । __जंगलाम्बभूव जंगलामास । ७ शंश्वलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ जंगलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ शश्वलिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ जंगलिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शंश्वलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ जंगलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशंश्वलिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजंगलिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। निरनुनासिकात्वे शाश्वल्यते। निरनुना सकत्वे तु जागल्यते। ४१७ श्वल्ल (श्वल्ल्) आशुगतौ। लकारद्वयस्य ४१९ चर्व (च) अदने। निरनुनासिकत्वे। १ चाचयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शाश्वल्ल्य ते येते यन्ते, यसे येथे यध्वे, ये याबहे यामहे। २ चाचयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ शाश्वल्ल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ चाचयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ शाश्वल्ल्य ताम् येताम् यन्ताम्, यस्व येथाम् यध्वम, यै । यावहै यामहै। यावहै यामहै। ४ अचाचयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अशाश्वल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यामहि । यावहि यामहि । ५ अचाचविष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, ढ्वम् ५ अशाश्वल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् । षि ष्वहि, महि। षि ष्वहि, महि। ६ चाचर्वाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ शाश्वलामास सतुः सुः सिथ मथुः स स सिव सिम | चाचर्वाञ्चके चाचर्वामास । शाश्वल्लाचक्रे शाश्वल्लाम्बभूव । ७ चाचर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ शाश्वल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ चाचर्विता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ८ शाश्वलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाचर्विष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये व्यावहे ९ शाश्वल्लिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अचाचर्विष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अशाश्वल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। यडोयकारस्य सानुनासिकत्वे राल्लकीति वकारलकि। सानुनासिकत्वे तु शंश्वलँलँयते। चाचर्यते इ०। M . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy