SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ 548 ४३७ थुर्व (थुर्व्) हिंसायाम् । १ तोथूव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तोथूव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तोथूव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अतोथूव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतोथूर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् पि ष्वहि ष्महि । ६ तोथूर्वाम्बभूव वतुः वुः, विथ वधु व व विव विम, तोथूर्वाञ्चक्रे तोथूर्वामासा । ७ तोथूर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ तोथूर्विता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तोथूर्विष्यते येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतोथूर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वपक्षे तोथूर्यते इ० । ४३८ दुर्वै (दुर्व्) हिंसायाम्। १० अदोदूर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । यस्य सानुनासिकत्वपक्षे दोदूयते इ० । Jain Education International धातुरत्नाकर तृतीय भाग ४३९ धुर्वे (धूर्व) हिंसायाम् । १ दोधूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दोधूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ दोधूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम् यै यावहै है। ४ अदोधूव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । ५ अदोधूर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ दोधूर्वामास सतुः सुः सिथ सथुः स स सिव सिम दोधर्वाञ्च दोधर्वाम्बभूव । ७ दोघूर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ दोधूर्विता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दोधूर्विष्यते येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदोधूर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ जोजूव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । जोजूव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ जोजूव्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै या है। १ दोदूव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दोदूव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दोदूव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ ४ अदोदूव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अजोजूव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजोजूर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ५ अदोदूर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । क्रे ६ जोजूर्वामास सतुः सुः सिथ सथुः स स सिव सिम जोर्वाम्बभूव जोजूर्वाञ्चक्रे । ६ दोदूर्वाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे दोदूर्वाम्बभूव दोदूर्वामासा । ७ दोदूर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ७ जोजूर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ जोजूर्विता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ दोदूर्विता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ दोदूर्विष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ जोजूर्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वपक्षे जोर्जूयँते इ० । For Private & Personal Use Only यस्य सानुनासिकत्वपक्षे दोधूयते इ० । ४४० जुर्वे (जुर्व्) हिंसायाम्। www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy