SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 549 ४४१ भर्व (भ) हिंसायाम्। ४४३ मुर्वै (मू) बन्धने। १ बाभयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ मोमूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बाभर्वयेत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। । ताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ बाभयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ मोमूत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अबाभयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अमोमूत येता य-त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अबाभर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् | ५ अमोमूर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् पि प्वहि, महि। षि ष्वहि, महि। ६ बाभर्वाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ मोमूर्वामास सतुः सुः सिथ सथुः स स सिव सिम बाभर्वाञ्चके बाभर्वाममास । ___मोमूर्वाञ्चक्रे मोमूर्वाम्बभूव । ७ बाभर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ मोमूर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ बाभर्विता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ मोमूर्विता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वाभविष्यते ष्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे | ९ मोमूर्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे प्यामहे । ष्यामहे । १० अबाभविष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम. ष्ये | १० अमोमूर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुनासिकत्वपक्षे बाभर्यंत इ०। यस्य सानुनासिकत्वपक्षे मोमूर्यंते इ० । ४४२ शर्व (श) हिंसायाम्। ४४४ मव (मव्) बन्धने। वस्यैव सानुनासिकत्वे। १ शाशर्वयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। .. । १ ममव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाशर्वयेत याताम् रन, था: याथाम् ध्वम्, य वहि महि।। २ मंमव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मंमव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ शाशयताम् येताम् यन्ताम, यस्व येथाम् यध्वम्, यै यामहै। यावहै यामहै। ४ अमंमव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अशाशयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ___ यामहि । ५ अमंमविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ५ अशाशर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, ढ्वम् ष्वहि, ष्महि । पि ष्वहि, ष्महि ढवम् षि ष्वहि, महि। ६ मंगवामास सतुः सुः सिथ सथुः स स सिव सिम ६ शाशर्वाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे मंमवाम्बभूव मंमबाञ्चके। शाशर्वाम्बभूव शाशर्वामास । ७ मंमविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, ७ शाशर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | महि। वहि, महि। ८ मंमविता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ८ शाशर्विता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ मंमविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ शाशर्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । प्यामहे । १० अमंमविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अशाशर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम ष्ये ष्यावहि ष्यामहि। घ्यावहि घ्यामहि। यस्यैव सानुनासिकत्वे ममूयते। उभयोः सानुनासिकत्वे मंमयते। यस्य सानुनासिकत्वपक्षे शाशर्यते। उभयोः निरनुनासिकत्वे मामव्यत। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy