SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ 512 धातुरत्नाकर तृतीय भाग . २८३ णिदु (निन्द) कुत्सायाम्। २८५ चदु (चन्द्) दीप्त्याह्लादनयोः। १ नेनिन्द्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ चाचन्द्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ नेनिन्द्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चाचन्द्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ नेनिन्द्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, चै | ३ चाचन्द्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अनेनिन्द्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाचन्द्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अनेनिन्दिष्ट षाताम्- षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अचाचन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ नेनिन्दाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, | ६ चाचन्दिमास सतुः सुः सिथ सथुः स स सिव सिम नेनिन्दाञ्चके नेनिन्दामास । चाचन्दानके चाचन्दाम्बभूव । ७ नेनिन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ चाचन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ नेनिन्दिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । हा महि। महि। ९ नेनिन्दिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ चाचन्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । घ्यामहे । ९ चाचन्दिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अनेनिन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | काम ये ष्यामहे । प्यावहि ष्यामहि। १० अचाचन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये २८४ टुनदु (नन्द्) समृद्धौ। ध्यावहि ष्यामहि। १ नानन्दयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । २८६ दु (चन्द्) चेष्टायाम्। २ नानन्द्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ तात्रन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। येताम् यन्ताम, यस्व येथाम यध्वम., यै | २ तात्रन्येत याताम रन, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ तात्रन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ अनानन्दयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ अतात्रन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अनानन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि यामहि । ष्वहि, महि। ५ अतात्रन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ नानन्दाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ष्वहि, महि। नानन्दाञ्चक्रे नानन्दामास । ६ तात्रन्दिमास सतुः सुः सिथ सथुः स स सिव सिम ७ नानन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । तात्रन्दचक्रे तात्रन्दाम्बभूव ।। ८ नानन्दिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ७ तात्रन्दिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ नानन्दिष्यते ध्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ८ तात्रन्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तात्रन्दिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ष्यामहे । १० अनानन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अतान्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy