________________
यडन्तप्रक्रिया (भ्वादिगण)
513
२८७ कदु (कन्द्) रोदनाह्वानयोः।
२८९ क्लदु (कन्द) रोदनाह्वानयोः। १ चाकन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाकुन्दयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाकन्धेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चाकन्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाकन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ चाकन्द्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
यावहै यामहै। ४ अचाकन्दयत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि | ४ अचाकुन्द्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
यामहि । ५ अचाकन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अचाकृन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि ष्वहि, महि।
ष्वहि, महि। ६ चाकन्दाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ चाकन्दाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाकन्दाम्बभूव चाकन्दामास ।
चाकुन्दाञ्चके चाकुन्दामास । ७ चाकन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ चाकुन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।
महि। ८ चाकन्दिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ८ चाकुन्दिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चाकन्दिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चाकुन्दिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ।
ष्यामहे । १० अचाकन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचाकन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि। २८८ ऋदु (क्रन्द्) रोदनाह्वानयोः।
_२९० क्लिदु (क्किन्द) रोदनाह्वानयोः। १ चाक्रन्द्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ चेकिन्द्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाक्रन्द्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चेकिन्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाक्रन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ चेकिन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
यावहै यामहै। ४ अचाक्रन्द्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अचेक्विन्द्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
यामहि । ५ अचाक्रन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अचेकिन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि वहि, महि।
ष्वहि, महि। ६ चाक्रन्दाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ चेकिन्दाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाक्रन्दाम्बभूव चाक्रन्दामास ।
चेकिन्दाञ्चक्रे चेकिन्दामास । ७ चाक्रन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ चेकिन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।
महि। ८ चाक्रन्दिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ।८ चेकिन्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाक्रन्दिष्यते येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे | ९ चेकिन्दिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ।
___ष्यामहे । १० अचाक्रन्दिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचेक्लिन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org