SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ 514 २९१ स्कन्द् (स्कन्द्) गतिशोषणयोः । १ चनीस्कद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चनीस्कद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चनीस्कद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अचनीस्कद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ ५ अचनीस्कदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ ६ चनीस्कदाम्बभूव वतुः वुः, विथ वधु व व विव विम, चनीस्कदाञ्चक्रे चनीस्कदामास । ७ चनीस्कदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चनीस्कदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चनीस्कदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचनीस्कदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २९२ षिधू (विघ्) गत्याम् । १ सेषिध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ सेषिध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सेषिध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ७ सेषिधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सेषिधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सेषिधिष्यते ष्येते ष्यन्ते, व्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असेषिधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २९३ षिधौ (fat) शास्त्रमाङ्गल्ययोः । २९२ षिधू वद्रपाणि । १ २ ३ Jain Education International १ २ ३ धातुरत्नाकर तृतीय भाग २९४ शुन्ध (शुन्ध) शुद्धौ । शोशुध्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शोशुध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शोशुध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ६ शोशुधामास सतुः सुः सिथ सथुः स स सिव सिम शोधा शोधाम्बभूव । अशोशुध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अशोशुधिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, ष ष्वहि ष्महि । ७ शोशुधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शोशुधिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ शोशुधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशोशुधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ असेषिध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अतंस्तन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ असेषिधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अतंस्तनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ६ सेषिधाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सेविधा विधामास । ८ ९ २९५ स्तन (स्तन्) शब्दे । तंस्तन्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तंस्तन्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । तंस्तन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ६ तंस्तनामास सतुः सुः सिथ सथुः स स सिव सिम तंस्तनाञ्चक्रे तंस्तनाम्बभूव । ७ तंस्तनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । तंस्तनिता " 'रौ रः, से साथे ध्वे, हे स्वहे स्महे । तंस्तनिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अतंस्तनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy