________________
266
११२२ चक्षिक् (चक्षू) व्यक्तायांवाचि ।
१ चिक्शासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । २ चिक्शासेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिक्शासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै।
४ अचिक्शासत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि
५ अचिक्शासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि ।
६ चिक्शासाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चिक्शासाम्बभूव चिक्शासामास ।
७ चिक्शासिष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि ।
८ चिक्शासिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिक्शासिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे
१० अचिक्शासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
पक्षे चिक्शास्थाने चिख्शाइति चिख्या इति च ज्ञेयम् ।
१ चिक्शासति तः न्ति, सि थः थ, चिक्शासामि वः मः । २ चिक्शासेत् ताम् युः तम् त, यम् व म ।
३ चिक्शासतु /तात् ताम् न्तु : तात् तम् त, चिक्शासाणि व
म!
४ अचिक्शासत् ताम् न् : तम् त, म् अचिक्शासाव म । ५ अचिक्शासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म ।
६ चिक्शासाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, चिक्शासाञ्चकार चिक्शासामास ।
७ चिक्शास्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिक्शासिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
९ चिक्शासिष्यति तः न्ति, सि थः थ, चिक्शासिष्यामि वः मः । (अचिक्शासिष्याव म।
१० अचिक्शासिष्यत् ताम् न्, : तम् त म
पक्षे चिक्शास्थाने चिख्शा इति चिख्या इति च ज्ञेयम् ।
Jain Education International
धातुरत्नाकर तृतीय भाग ११२३ ऊर्णुग्क् (ऊर्णू) आच्छादने । प्रपूर्वोऽयम् । १ प्रोर्णुनूषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ प्रोर्णुनूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ प्रोर्णुनूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै
षामहै।
४
प्रौणुनूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । (वम् षिष्वहि ष्महि ।
५
६
प्रौर्जुनूषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम |
प्रोर्णुनूषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, कृवहे कृमहे, प्रोर्णुषाम्बभूव प्रोर्णुनूषामास ।
७ प्रोर्णुनूषिषीष्ट यास्ताम् रन्,ष्ठाः यास्थाम् ध्वम्,ढ्वम्। ८ प्रोर्णुनूषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ प्रोर्णुनुषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० प्रौर्जुनूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
पक्षे प्रोर्णनूस्थाने प्रौणुनू स्थाने प्रोर्मुनवि प्रौर्जुनवि प्रोर्णुनुवि प्रौर्णुनुवि इति ज्ञेयम्।
१ प्रोर्णुनूष ति तः न्ति, सि थः थ, प्रोर्णुनूषामि वः मः ।
२
३
४
५
प्रोर्णुनूषेत् ताम् यु:, : तम् त, यम् व म।
प्रोर्णुनूषतु / तात् ताम् न्तु
तात् तम् त, प्रोर्णुनूषाणि व म ।
प्रौणुनूषत् ताम् न् तम् त, म् प्रौर्णुनूषाव म।
प्रौणुनूषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६- प्रोर्णुनूषामास सतुः सुः, सिथ सधुः स, स सिव सिम, प्रोर्णुनूषाञ्चकार प्रोर्णुनूषाम्बभूव ।
७ प्रोर्णुनूष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ प्रोर्णुनूषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ प्रोर्णुनूषिष्य ति तः न्ति, सि थः थ, प्रोर्णुनूषिष्यामि वः मः । (प्रौर्जुनूषिष्याव म
१० प्रौर्णुनूषिष्यत् ताम् न्, : तम् तम
पक्षे प्रोस्थाने प्रोर्णुनुवि प्रोर्णुनवि प्रौणुनु स्थाने प्रौर्णुनुवि
प्रौर्जुनवि ।
For Private & Personal Use Only
www.jainelibrary.org