SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (अदादिगण) 265 १११८ आङ:शासूकि (आशास्) इच्छायाम् । १० आसिसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १ अशिशासिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ अशिशासिषेत याताम रन, थाः याथाम् ध्वम्, य वहि ११२० कसुकि (कंस्) गतिसातनयोः। महि। १ चिकंसिषते घेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। ३ अशिशासिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै २ चिकंसिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षावहै षामहै। ३ चिकंसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ४ आशिशासिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे | षामहै। षावहि षामहि। ४ अचिकंसिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ आशिशासिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम्-षि | षामहि। (वम् षि ष्वहि ष्महि। ष्वहि महि। ५ अचिकंसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम। ६ अशिशासिषाम्बभू व वतुः वुः, विथ वथुः व, व विव ६ चिकंसिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृढवे, क्रेकृवहे विम, अशिशासिषाञ्चके अशिशासिषामास। __ कृमहे, चिकंसिषाम्बभूव चिकंसिषामास। ७ अशिशासिषिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम्, य वहि । ७ चिकंसिषिषीष्ट यास्ताम् रन्,ष्ठाः यास्थाम् ध्वम्,दवम्। महि। | ८ चिकंसिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ अशिशासिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | १ चिकंसिषिष्यते ष्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे ९ अशिशासिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यामहे। ____ष्यावहे ष्यामहे। १० अचिकंसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० आशिशासिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ष्ये ष्यावहि ष्यामहि । ष्ये ष्यावहि ष्यामहि। ११२१ णिसुंकि (निस्) चुम्बने । १११९ आसिक् (आस्) उपवेशने । १ निनिसिषते ते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १ आसिसिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। | २ निनिसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ आसिसिषेत याताम् रन, था: याथाम् ध्वम, य वहि महि। | ३ निनिसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ आसिसिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | षामहै। षावहै षामहै। ४ अनिनिसिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ आसिसिषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अनिनिसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ५ आसिसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ निनिसिषाम्बभू व वतुः वु:. विथ वथुः व, व विव विम, ६ आसिसिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | निनिसिपाञ्चक्रे निर्मिसिषामास। आसिसिषाञ्चक्रे आसिसिषाम्बभूव। ७ निनिसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ आसिसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ निनिसिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ आसिसिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ निनिसिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ आसिसिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे ष्यामहे। १० अनिनिसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy