SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 264 ३ ईडिडिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ औडिडिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ औडिडिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ ईडिडिषामा स सतुः सुः, सिथ सधुः स, स सिव सिम, ईडिडिषाञ्चक्रे ईडिडिषाम्बभूव । ७ ईडिडिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ ईडिडिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ ईडिडिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० औडिडिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १११५ ईरिक् (ईर् ) गतिकम्पनयोः । १ ईरिरिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ ईरिरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ ईरिरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ औरिरिषत ताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ औरिरिषिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ ईरिरिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, ईरिरिषाम्बभूव ईरिरिषामास । ७ ईरिरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ ईरिरिषिता " रौ र:, से साथ ध्वे, हे स्वहे स्महे । ९ ईरिरिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० औरिरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International धातुरत्नाकर तृतीय भाग १९९६ ईशिक् (ईश्) भैश्वर्ये । १ ईशिशिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ ईशिशिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ ईशिशिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ औशिशिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षेषावहि षामहि । ५ औशिशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ ईशिशिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ईशिशिषाञ्चक्रे ईशिशिषाम्बभूव । ७ ईशिशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ ईशिशिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ ईशिशिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० औशिशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १११७ वसिक् (वस्) आच्छादने । १ २ ३ विवसिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । विवसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । विवसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षामहै। षैषावहै ४ अविवसिषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५. अविवसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विवसिषामा स सतुः सुः, सिथ सथुः स, स सित्र सिम, विवसिषाञ्चक्रे विवसिषाम्बभूव । ७ विवसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य महि । ८ विवसिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवसिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy