SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (अदादिगण) 267 ११२४ ष्टुंग्क् (स्तु) स्तुतौ । | २ दिद्विक्षेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ तुष्टुषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। ३ दिद्विक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै २ तुष्टषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै। ३ तुष्टुषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ४ अदिद्विक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहै। षामहि। ४ अतुष्टूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ५ अदिद्विक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि। ष्वहि महि। ५ अतुष्टुषिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि | ६ दिद्विक्षाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे कृमहे, ष्महि। दिद्विक्षाम्बभूव दिद्विक्षामास। ६ तष्टषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ दिदिक्षिषीष्ट यास्ताम रन. ष्ठाः यास्थाम ध्वम य वहि महि। तुष्टूषाञ्चक्रे तुष्टुषाम्बभूव। ८ दिद्विक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ तुष्टषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ९ दिद्विक्षिष्यते ष्येते ष्यन्ते, ध्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ८ तुष्टषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ तुष्टूषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अदिद्विक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अतुष्टुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ॥ पक्ष। ॥पक्ष। १ दिद्विक्षति त: न्ति, सि थः थ, दिद्विक्षामि वः मः। १ तुष्टुष ति त: न्ति, सि थ: थ, तुष्टुषामि वः मः। २ दिद्विक्षेत् ताम् युः, : तम् त, यम् व म । २ तुष्टषेत् ताम् युः, : तम् त, यम् व म। ३ दिद्विक्षतु/तात् ताम् न्तु, : तात् तम् त, दिद्विक्षाणि व म। ४ अदिद्विक्ष त् ताम् न, : तम् त, म् अदिद्विक्षाव म। ३ तुष्टुषतु/तात् ताम् न्तु, : तात् तम् त, तुष्टुषाणि व मा ४ अतुष्टूषत् ताम् न्, : तम् त, म् अतुष्ट्रषाव म। ५ अदिद्विक्क्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । ५ अतुष्टूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ दिद्विक्षाम्बभूव वतुः वुः, विथ वथः व. व विव विम. दिद्विक्षाञ्चकार दिद्विक्षामास । ६ तुष्टुषामास सतुः सुः, सिथ सथुः स, स सिव सिम, तुष्टूषाञ्चकार तुष्टुषाम्बभूव। ७ दिद्विक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ दिद्विक्षिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ तुष्टुष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तुष्टषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ दिद्विक्षिष्यति त: न्ति, सि थ: थ, दिद्विक्षिष्यामि वः मः। ९ तुष्टूषिष्य ति तः न्ति, सि थः थ, तुष्टुषिष्यामि वः म:।। __(अदिद्विक्षिष्याव म। (अतुष्टुषिष्याव म। १० अदिद्विक्षिष्यत् ताम् न्, : तम् त म १० अतुष्टूषिष्यत् ताम् न्, : तम् त म ११२७ दुहीं (दुह्) क्षरणे। ११२५ बॅग्क् (ब्रूवच्) व्यक्तायां वाचि। वहीं ९९६ । | १ दुधुक्षते घेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। वद्रूपाणि। २ दुधुक्षेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ११२६ द्विषींक् (द्विष्) अप्रीतौ । | ३ दुधुक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। १ दिद्विक्षते घेते षन्ते, षसे घेथे षध्वे, घे षावहे षामहे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy