SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 455 मा मः। ४ अविवर्जयिषत् ताम् न्, : तम् त, म् अविवर्जयिषाव म।। ४ अचिकण्ठयिषत् ताम् न, : तम् त, म् अचिकण्ठयिषाव ५ अविवर्जयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५ अचिकण्ठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ विवर्जयिषाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, विवर्जयिषाञ्चकार विवर्जयिषामास । ६ चिकण्ठयिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिकण्ठरिषाम्बभूव चिकण्ठयिषामास। ७ विवर्जयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चिकण्ठयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विवर्जयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ चिकण्ठयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः । ९ विवर्जयिषिष्यति तः न्ति, सि थः थ, विवर्जयिषिष्यामि वः ९ चिकण्ठयिषिष्यति त: न्ति, सि थः थ, चिकण्ठयिषिष्यामि व: मः। १० अविवर्जयिषिष्यत् ताम् न्, : तम् त म् अविवर्जयिषिष्याव | १० अचिकण्ठयिषिष्यत् ताम् न्, : तम् त म् अचिकण्ठयिषिष्याव म। ___ पक्षे विवर्जयिस्थाने विवर्जिइति ज्ञेयम् । पक्षे चिकण्ठयिस्थाने चिकण्ठिइति ज्ञेयम् । १९५७ मृजौण (मृज्) शोचालङ्कारयोः। १९५९ श्रन्थण (श्रन्थ्) सन्दर्भ । १ मिमार्जयिषति त: न्ति, सि थ: थ, मिमार्जयिषामि वः मः। । १ शिश्रन्थयिषति त: न्ति, सि थः थ, शिश्रन्थयिषामि वः मः। २ मिमार्जयिषेत् ताम् युः, : तम् त, यम् व म। २ शिश्रन्थयिषेत् ताम् युः, : तम् त, यम् व म। ३ मिमार्जयिषतु/तात् ताम् न्तु, : तात् तम् त, मिमार्जयिषानि | ३ शिश्रन्थयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्रन्थयिषानि व म। व मा ४ अमिमार्जयिषत् ताम् न्, : तम् त, म् अमिमार्जयिषाव म। | ४ अशिश्रन्थयिषत् ताम् न, : तम् त, म् अशिश्रन्थयिषाव म। ५ अमिमार्जयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५ अशिश्रन्थयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ मिमार्जयिषाम्बभूव वतुः वुः, विथ वथुः व, व मिमा विम मिमार्जयिषाञ्चकार मिमार्जयिषामास । ६ शिश्रन्थयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ७ मिमार्जयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | कृव, कृम शिश्रन्थयिषाम्बभूव शिश्रन्थयिषामास। ८ मिमार्जयिषिता" रौर:. सि स्थ: स्थ. स्मि स्व: स्मः। ७ शिश्रन्थयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ मिमार्जयिषिष्यति त: न्ति, सि थः थ, मिमार्जयिषिष्यामि | ८ शिश्रन्थयिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। व: मः। ९ शिश्रन्थयिषिष्यति त: न्ति, सि थ: थ, शिश्रन्थयिषिष्यामि १० अमिमार्जयिषिष्यत् ताम् न, तम् त म् वःमः। अमिमार्जयिषिष्याव म। १० अशिश्रन्थयिषिष्यत् ताम् न, तम् त म् पक्षे (मृजौक्) १०८७ इति वदूपम् ।। अशिश्रन्थयिषिष्याव म। १९५८ कण्ठुण (कण्ठ्) शोके । १९६० ग्रन्थण (ग्रन्थ्) संदर्भे । १ चिकण्ठयिषति त: न्ति, सिथः थ, चिकण्ठयिषामि वः | १ जिग्रन्थयिषति त: न्ति, सि थः थ, जिग्रन्थयिषामि वः मः। मः। २ जिग्रन्थयिषेत् ताम् यु:, : तम् त, यम् व म। २ चिकण्ठयिषेत् ताम् यु:, : तम् त, यम् व म। ३ जिग्रन्थयिषतु/तात् ताम् न्तु, : तात् तम् त, जिग्रन्थयिषानि ३ चिकण्ठयिषतु/तात् ताम् न्तु, : तात् तम् त, | वम। चिकण्ठयिषानि व म। | ४ अजिग्रन्थयिषत् ताम् न, : तम् त, म् अजिग्रन्थयिषाव म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy