SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ 456 धातुरत्नाकर तृतीय भाग ५ अजिग्रन्थयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ४ आर्दिदयिषत् ताम् न्, : तम् त, म् आर्दिदयिषाव म। षिष्म। ५ आर्दिदयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ जिग्रन्थयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | षिष्म। कृव, कृम जिग्रन्थयिषाम्बभूव जिग्रन्थयिषामास। ६ अर्दिदयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ७ जिग्रन्थयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। __कृम अर्दिदयिषाम्बभूव अर्दिदयिषामास। ८ जिग्रन्थयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ अर्दिदयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ जिग्रन्थयिषिष्यति त: न्ति, सि थः थ. जिग्रन्थयिषिष्यामि ८ अदियिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। व: मः। . ९ अर्दिदयिषिष्यति त: न्ति, सि थः थ, अर्दिदयिषिष्यामि वः १० अजिग्रन्थयिषिष्यत् ताम् न्, : तम् त म् अजिग्रन्थयिषिष्याव मः। मा १० आर्दिदयिषिष्यत् ताम् न्, : तम् त म् आर्दिदयिषिष्याव म। पक्षे जिग्रन्थयिस्थाने जिग्रन्थिइति ज्ञेयम् । णिजभावपक्ष। *१९६१ क्रथण् (ऋथ्) हिंसायाम् । १ अदिदिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ चित्राथयिषति त: न्ति, सि थः थ, चित्राथयिषामि वः मः। । २ अदिदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चित्राथयिषेत् ताम् युः, : तम् त, यम् व म। ३ अदिदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ चिक्राथयिषत/तात् ताम् न्तु, : तात् तम त, चित्राथयिषानि षामहै। व म। ४ आदिदिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अचिक्राथयिषत् ताम् न, : तम त, म अचिक्राथयिषाव म। षामहि। ५ अचित्राथयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् | ५ आदिदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षिष्व षिष्म। ष्वहि ष्महि। ६ चित्राथयिषाम्बभूव वतुः वुः, विथ वथुः व, व मिमा विम ६ अदिदिषाञ्चके क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे चित्राथयिषाञ्चकार चित्राथयिषामास । कृमहे, अदिदिषाम्बभूव अदिदिषामास। ७ चित्राथयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। |७ अर्टिटिषिषीष्ट यास्ताम रन. ष्ठाः यास्थाम् ध्वम्, य वहि ८ चित्राथयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। महि। ९ चित्राथयिषिष्यति त: न्ति, सि थः थ, चित्राथयिषिष्यामि | ८ अदिदिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। व: मः। ९ अदिदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अचिक्राथयिषिष्यत् ताम् , : तम् त म् । ष्यामहे। अचिक्राथयिषिष्याव म। १० आदिदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये पक्षे चित्राथयिस्थाने चिक्रथिइति ज्ञेयम । ष्यावहि ष्यामहि। १९६३ श्रथण् (श्रथ्) बन्धने च । १९६२ अर्दिण् (अ) हिंसायाम् । १ शिश्राथयिषति त: न्ति, सि थ: थ, शिश्राथयिषामि वः मः। १ अदियिषति त: न्ति, सि थः थ, अर्दिदयिषामि वः मः। । २ शिश्राथयिषेत् ताम् युः, : तम् त, यम् व म। २ अर्दिदयिषेत् ताम् युः, : तम् त, यम् व म। ३ शिश्राथयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्राथयिषानि ३ अर्दिदयिपतु/तात् ताम् न्तु, : तात् तम् त, अर्दिदयिषानि व | व मा ४ अशिश्राथयिषत् ताम् न्, : तम् त, म् अशिश्राथयिषाव म। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy