SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 457 ५ अशिश्राथयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् | ५ अविवदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षिष्व षिष्म। ___ष्वहि महि। ६ शिश्राथयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ६ विवदिषाचक्रे क्राते क्रिरे, कृषे काथे कृढवे, के कृवहे कृव, कृम शिश्राथयिषाम्बभूव शिश्राथयिषामास। कृमहे, विवदिषाम्बभूव विवदिषामास। ७ शिश्राथयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ७ विवदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ शिश्राथयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। महि। ९ शिश्राथयिषिष्यति त: न्ति, सि थ: थ, शिश्राथयिषिष्यामि ८ विवदिषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। वः मः। ९ विवदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अशिश्राथयिषिष्यत् ताम् न्, : तम् त म् | ष्यामहे। अशिश्राथयिषिष्याव म। | १० अविवदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये पक्षे शिश्राथयिस्थाने शिश्रयिइति ज्ञेयम् । ष्यावहि ष्यामहि। १९६४ वदिण् (वद्) भाषणे । १९६५ छदण् (छद्) अपवारणे । १ विवादयिषति तः न्ति, सि थः थ, विवादयिषामि वः मः। । १ चिच्छादयिषति तः न्ति, सि थः थ, चिच्छादयिषामि वः २ विवादयिषेत् ताम् युः, : तम् त, यम् व म। मः। ३ विवादयिषतु/तात् ताम् न्तु, : तात् तम् त, विवादयिषानि २ चिच्छादयिषेत् ताम् युः, : तम् त, यम् व म। व म। ३ चिच्छादयिषतु/तात् ताम् न्तु, : तात् तम् त, चिच्छादयिषानि व म। ४ अविवादयिषत् ताम् न्, : तम् त, म् अविवादयिषाव म। | ४ अचिच्छादयिषत् ताम् न्, : तम् त, म् अचिच्छादयिषाव ५ अविवादयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। षिष्म। ५ अचिच्छादयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ६ विवादयिषाम्बभूव वतुः वुः, विथ वथुः व, व मिमा विम षिष्व षिष्म। विवादयिषाञ्चकार विवादयिषामास । ६ चिच्छादयिषाम्बभूव वतुः वुः, विथ वथुः व, व मिमा विम ७ विवादयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चिच्छादयिषाञ्चकार चिच्छादयिषामास । ८ विवादयिषिता"रौर:. सि स्थ: स्थ. स्मि स्व: स्मः। ७ चिच्छादयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्वस्म। ९ विवादयिषिष्यति त: न्ति, सि थ: थ. विवादयिषिष्यामि वः |' |८ चिच्छादयिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। | ९ चिच्छादयिषिष्यति त: न्ति, सि थः थ, चिच्छादयिषिष्यामि मः। व: मः। १० अविवादयिषिष्यत् ताम् न, : तम् त म् अविवादयिषिष्याव १० अचिच्छादयिषिष्यत् ताम् न्, . : तम् त म् म। अचिच्छादयिषिष्याव म। पक्ष। पक्षे चिच्छादपिस्थाने चिच्छदि इति ज्ञेयम्। १ विवदिषते ते षन्ते, षसे षेथे षध्वे. षे षावहे षामहे। _१९६६ आङ् (आ:सद्) सदण् गतौ । २ विवदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ विवदिषताम् षेताम् षन्ताम, षस्व षेथाम षध्वम बैषावहै। १ आसिसादयिषति त: न्ति, सि थ: थ, आसिसादयिषामि व: मः। षामहै। | २ आसिसादयिषेत् ताम् युः, : तम् त, यम् व म। ४ अविवदिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ आसिसादयिषतु/तात् ताम् न्तु, : तात् तम् त, षामहि। आसिसादयिषानि व मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy