________________
454
धातुरत्नाकर तृतीय भाग
मा
४ अरिरेचयिषत् ताम् न्, : तम् त, म् अरिरेचयिषाव म। ३ अचिंचयिषतु/तात् ताम् न्तु, : तात् तम् त, अर्चिचयिषानि ५ अरिरेचयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। षिष्म।
४ आर्चिचयिषत् ताम् न्, : तम् त, म् आर्चिचयिषाव म। ६ रिरेचयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ५ आर्चिचयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व रिरेचयिषाञ्चकार रिरेचयिषामास ।
षिष्म। ७ रिरचयिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ६ अर्चिचयिषाम्बभव वतः वः विथ वथः व. व विव विम, ८ रिरेचयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः।
अर्चिचयिषाञ्चकार अर्चिचयिषामास । ९ रिरेचयिषिष्यति ल: न्ति, सि थ: थ, रिरेचयिषिष्यामि वः
७ अर्चिचयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः।
८ अर्चिचयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अरिरेचयिषिष्यत् ताम् न, : तम त म अरिरेचयिषिष्याव
९ अचिंचयिषिष्यति तः न्ति, सि थः थ, अर्चिचयिषिष्यामि
__वः मः। (आर्चिचयिषिष्याव म। पक्षे रिरेचीयस्थाने रिरिचि इति रिरेचिइति च ज्ञेयम् ।
१० आर्चिचयिषिष्यत् ताम् न्, : तम् त म १९५४ वचण् (वच्) भाषणे ।
१ अर्चिचिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ विवाचयिषति तः न्ति, सि थः थ, विवाचयिषामि वः मः।। २ अर्चिचिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ विवाचयिषेत् ताम् युः, : तम् त, यम् व म।
३ अर्चिचिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ विवाचयिषतु/तात् ताम् न्तु, : तात् तम् त, विवाचयिषानि
षामहै।
| ४ अर्चिचिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अविवाचयिषत् ताम् न्, : तम् त, म् अविवाचयिषाव म।
- षामहि। ५ अविवाचयिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् | ५ अचिचिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षिष्व षिष्म।
ष्वहि महि। ६ विवाचयिषाम्बभव वतः वः. विथ वथ: व. व विव विम. | ६ अचिचिषाम्बभू व वतुः वुः, विथ वथः व, व विव विम. विवाचयिषाञ्चकार विवाचयिषामास ।
___अर्चिचिषाञ्चक्रे अर्चिचिषामास। ७ विवाचयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
| ७ अर्चिचिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि
महि। ८ विवाचयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः।
८ अर्चिचिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ विवाचयिषिष्यति त: न्ति, सि थः थ. विवाचयिषिष्यामि |
९ अर्चिचिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे व: मः।
ष्यामहे। १० अविवाचयिषिष्यत् ताम् न्, : तम् त म्
१० अर्चिचिषिष्यत ष्येताम् ष्यन्त, व्यथाः ध्येथाम् ष्यध्वम्, ष्ये अविवाचयिषिष्याव म।
ष्यावहि ष्यामहि। पक्षे विवाचयिस्थाने विवचिइति ज्ञेयम् ।
१९५६ वृजैण् (वृज्) वर्जने । १९५५ अर्चिण (अ) पूजायाम् ।
१ विवर्जयिषति त: न्ति, सि थ: थ, विवर्जयिषामि वः मः।
२ विवर्जयिषेत् ताम् युः, : तम् त, यम् व म। १ अर्चिचयिषति त: न्ति, सि थ: थ, अर्चिचयिषामि वः मः।
३ विवर्जयिषतु/तात् ताम् न्तु, : तात् तम् त, विवर्जयिषानि व २ अचिचयिषेत् ताम् युः, : तम् त, यम् व म।
मा
व म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org