SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) ४ अचिचीकयिषत् ताम् न्, : तम् त, म् अचिचीकयिषाव म । ५ अचिचीकयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचीकयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिचीकयिषाञ्चकार चिचीकयिषामास । ७ चिचीकयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिचीकयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचीकयिषिष्यति तः न्ति, सि थः थ, चिचीकयिषिष्यामि वः मः । १० अचिचीकयिषिष्यत् ताम् न्, अचिचीकयिषिष्याव म पक्षे चिचीकयिस्थाने चिचीकिइति ज्ञेयम् । १९५० शीकण् (शीक्) आमर्षणे । १ शिशीकयिषति तः न्ति, सि थः थ, शिशीकयिषामि वः : तम् त म् मः । २ शिशीकयिषेत् ताम् यु:, : तम् त, यम् व म ३ शिशीकयिषतु /तात् ताम् न्तु, शिशीकयिषानि व म। ४ अशिशीकयिषत् ताम् न् : तम् त, म् अशिशीकयिषाव म। : तात् तम् त, ५ अशिशीकयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ शिशीकयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम शिशीकयिषाम्बभूव शिशोकयिषामास । ७ शिशीकयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिशीकयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशीकयिषिष्यति तः न्ति, सि थः थ, शिशीकयिषिष्यामि वः मः । १० अशिशीकयिषिष्यत् ताम् नू, : तम् त अशिशीकयिषिष्याव म पक्षे शिशीकयिस्थाने शिशीकिइति ज्ञेयम् । १९५१ मार्गण (मार्ग) अन्वेषणे । Jain Education International म् १ मिमार्गयिषति तः न्ति, सि थः थ, मिमार्गयिषामि वः मः । २ मिमार्गयिषेत् ताम् युः तम् त, यम् व म। ३ मिमार्गयिषतु /तात् ताम् न्तु : तात् तम् त, मिमार्गयिषानि व म। ४ अमिमार्गयिषत् ताम् न् : तम् त, म् अमिमार्गयिषाव म ५ अमिमार्गयिषीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ मिमार्गयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमार्गयिषाम्बभूव मिमार्गयिषामास । 453 ७ मिमार्गयिष्यात् स्ाम् सुः स्तम् स्त, सम् स्व स्म । मिमार्गयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ मिमार्गयिषिष्यति तः न्ति, सि थः थ, मिमार्गयिषिष्यामि वः मः । १० अमिमार्गयिषिष्यत् ताम् न् : तम् तम् अमिमार्गयिषिष्याव म। पक्षे मिमार्गयिस्थाने मिमार्गिइति ज्ञेयम् । १९५२ पृचण् (पृच्) संपर्चने । १ पिपर्चयिषति तः न्ति, सि थः थ, पिपर्चयिषामि वः मः । २ पिपर्चयिषेत् ताम् यु:, : तम् त, यम् वम। ३ पिपर्चयिषतु/तात् ताम् न्तु : तात् तम् त, पिपर्चयिषानि व म। ४ अपिपर्चयिषत् ताम् न् : तम् त, म् अपिपर्चयिषाव म ५ अपिपर्चयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपर्चयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, पिपर्चयिषाञ्चकार पिपर्चयिषाम्बभूव । ७ पिपर्चयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । पिपर्चयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ पिपर्चयिषिष्यति तः न्ति, सि थः थ, पिपर्चयिषिष्यामि वः मः । १० अपिपर्चयिषिष्यत् ताम् न् : तम् तम् अपिपर्चयिषिष्याव म। पक्षे पिपर्चयिस्थाने पिपर्चिइति ज्ञेयम् । १९५३ रिचण् (रिच्) वियोजने च । १ रिरेचयिषति तः न्ति, सि थः थ, रिरेचयिषामि वः मः । २ रिरेचयिषेत् ताम् यु:, : तम् त, यम् व म। ३ रिरेचयिषतु/तात् ताम् न्तु : तात् तम् त, रिरेचयिधानि व म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy