SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ 452 ५ अपिप्रयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि प्वहि ष्महि । ६ पिप्रयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, पिप्रयिषाञ्चक्रे पिप्रयिषामास । ७ पिप्रविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिप्रयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पिप्रयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिप्रयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । १९४६ धुग्ण् (धू) कम्पने । १ दुधूनयिषति तः न्ति, सि थः थ, दुधूनयिषामि वः मः । २ दुधूनयिषेत् ताम् यु:, : तम् त, यम् व म। ३ दुधूनयिषतु/तात् ताम् न्तु तात् तम् त, दुधूनयिषानि व म। ४ अदुधूनयिषत् ताम् न् : तम् त, म् अदुधूनयिषाव म ५ अदुधूनयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, विषम् षिष्व पिष्म । ६ दुधूनयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दुधूनयिषाम्बभूव दुधूनयिषामास । ७ दुधूनयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दुधूनयिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ दुधूनयिषिष्यति तः न्ति, सि थः थ, दुधूनयिषिष्यामि वः मः । १० अदुधूनयिषिष्यत् ताम् न् : तम् तम् अदुधूनयिषिष्याव म पक्षे (धूग्ट्) १२९१ इति वद्रूपाणि । १९४७ वृग्ण् (वृ) आवरणे । १ विवारयिषति तः न्ति, सि थः थ, विवारयिषामि वः मः । २ विवारयिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवारयिषतु /तात् ताम् न्तु, : तात् तम् त, विवारयिषानि व म। ४ अविवारयिषत् ताम् न् : तम् त, म् अविवारयिषाव म । Jain Education International धातुरत्नाकर तृतीय भाग ५ अविवारयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवारयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवारयिषाञ्चकार विवारयिषामास । ७ विवारयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवारयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवारयिषिष्यति तः न्ति, सि थः थ, विवारयिषिष्यामि वः मः । १० अविवारयिषिष्यत् ताम् न् : तम् तम् अविवारयिषिष्याव म। पक्षे (वृग्ट्) १२९४ इति वदूपाणि । १९४८ नॄण् (ज्) वयोहानौ । १ जिजारयिषति तः न्ति, सि थः थ, जिजारयिषामि वः मः । २ जिजारयिषेत् ताम् युः, : तम् त, यम् व म ३ जिजारयिषतु /तात् ताम् न्तु : तात् तम् त, जिजारयिषानि व म। ४ अजिजारयिषत् ताम् न्, : तम् त, म् अजिजारयिषाव म । ५ अजिजारयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिजारयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिजारयिषाम्बभूव जिजारयिषामास । ७ जिजारयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिजारयिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजारयिषिष्यति तः न्ति, सि थः थ, जिजारयिषिष्यामि वः मः । १० अजिजारयिषिष्यत् ताम् न् : तम् तम् अजिजारयिषिष्याव म। पक्षे षच् १९४५ वद्रूपाणि । १९४९ चीकण् (चीक्) आमर्षणे । १ चिचीकयिषति तः न्ति, सि थः थ, चिचीकयिषामि वः मः । २ चिचीकयिषेत् ताम् यु:, : तम् त, यम् व म ३ चिचीकयिषतु /तात् ताम् न्तु, : तात् तम् त, चिचीकयिषानि व म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy