SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 162 धातुरत्नाकर तृतीय भाग महि। ७२७ ददि (दद्) दाने । ७२९ ष्वदि (स्वद्) आस्वादने । १ दिददिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ सिस्वदिषते घेते षन्ते, षसे घेथे षव, षे षावहे षामहे। २ दिददिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ सिस्वदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दिददिषताम घेताम षन्ताम, षस्व षेथाम षध्वम, पैषावहै | ३ सिस्वदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। ___षावहै षामहै। ४ अदिददिषत घेताम षन्त, षथाः षेथाम षध्वम. षे पावहि । ४ असिस्वदिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अदिददिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ असिस्वदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ___ष्वहि ष्महि। ६ दिददिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ सिस्वदिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे दिददिषाचक्रे दिददिषामास। कृमहे, सिस्वदिषाम्बभूव सिस्वदिषामास। ७ दिददिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि ७ सिस्वदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ सिस्वदिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ दिददिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ सिस्वदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ दिददिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे। ष्यामहे। १० असिस्वदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अदिददिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ___७३० स्वर्दि (स्व) आस्वादने । ७२८ हदि(हद्) परिषोत्सर्गे । १ सिस्वर्दिषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १ जिहतसते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। २ सिस्वदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जिहत्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जिहत्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै ३ सिस्वर्दिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै सामहै। षावहै षामहै। ४ अजिहत्सत सेताम् सन्त सथा: सेथाम सध्वम से सावहि ४ असिस्वदिषत घेताम् षन्त, षथाः षेथाम् षध्वम. षे षावहि सामहि __षामहि। ५ अजिहत्सिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम्, ध्वम षि ५ असिस्वदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि महि। वहिष्महि। ६ जिहत्साञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे | ६ सिस्वर्दिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, कृमहे, जिहत्साम्बभूव जिहत्सामास। सिस्वर्दिषाञ्चक्रे सिस्वर्दिषाम्बभूव। ७ जिहत्सिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि | ७ सिस्वर्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ जिहत्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ सिस्वर्दिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जिहत्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ सिस्वर्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ष्यामहे। १० अजिहत्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० असिस्वर्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy