SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 163 ७३१ स्वादि (स्वाद्) आस्वादने ।। ७३३ कुर्दि (कू) क्रीडायाम् । १ सिस्वादिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ चुकूर्दिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ सिस्वादिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ चुकूदिषत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सिस्वादिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ३ चुकूदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षावहै षामहै। षामहै। ४ असिस्वादिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अचुकूर्दिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ असिस्वादिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम..ध्वम षि ५ अचुकूदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम् षि ष्वहि महि। वहि महि। ६ सिस्वादिषाञ्चक्रे काते क्रिरे, कृषे क्राथे कढवे, के कवहे | ६ चुकूदिषाम्बभू व वतुः वु:, विथ वथुः व, व विव विम. कृमहे, सिस्वादिषाम्बभूव सिस्वादिषामास। चुकूर्दिषाञ्चक्रे चुकूर्दिषामास। ७ सिस्वादिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ध्वम य वहि । ७ चुकूदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ सिस्वादिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ चुकूदिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ सिस्वादिषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ चुकूर्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० असिस्वादिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अचुकूर्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ७३२ उर्दि (ऊ) मानक्रीडयोश्च । ७३४ गुर्दि (गू) क्रीडायाम् । १ जुगूर्दिषते षेते षन्ते, षसे षेथे षध्वे, पेषावहे षामहे। १ ऊर्दिदिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ जुगूदिषत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ ऊदिदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जुगूर्दिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ ऊर्दिदिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ और्दिदिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अजुगूर्दिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ और्दिदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अजुगूर्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ ऊर्दिदिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ जुगूर्दिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ऊदिदिषाञ्चके ऊदिदिषाम्बभूव। जुगूर्दिषाञ्चके जुगूर्दिषाम्बभूवा ७ ऊदिदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ जुगूर्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ ऊर्दिदिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ जुगूर्दिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ ऊर्दिदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये व्यावहे | ९ जुगूर्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० और्दिदिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अजुगूर्दिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, प्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy