SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ७२३ मदुङ् (मन्द्) स्तुतिमोदमदस्वप्नगतिषु । १ मिमन्दिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मिमन्दिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मिमन्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अमिमन्दिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अमिमन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ मिमन्दिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, मिमन्दिषाञ्चक्रे मिमन्दिषामास । ७ मिमन्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमन्दिषिता " रौ से साथे ध्वे, हे स्वहे स्महे । रः, ९ मिमन्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७२४ स्पटुङ् (स्पन्द्) किंचिचलने । १ पिस्पन्दिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ पिस्पन्दिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिस्पन्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अपिस्पन्दिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । षि ५ अपिस्पन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । ६ पिस्पन्दिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, पिस्पन्दिषाम्बभूव पिस्पन्दिषामास । ७ पिस्पन्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिस्पन्दिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पिस्पन्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिस्पन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ७२५ किदुङ् (किन्द्) परिदेवने । १ चिकिन्दिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिक्लिन्दिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिकिन्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचिकिन्दिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षामहि । 161 ५ अचिकिन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ चिकिन्दिषाञ्चक्राते किरे, कृषे क्राथे कृवे, के कृवहे कृमहे, चिकिन्दिषाम्बभूव चिकिन्दिषामास । ७ चिकिन्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । षे षावहि ८ चिकिन्दिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिकिन्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १ २ ३ १० अचिकिन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७२६ मुदि (मुद्) हर्षे । ५ मुमुदिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । मुमुदिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मुमुदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै है । ४ अमुमुदिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अमुमुदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ मुमुदिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, मुमुदिषाञ्चक्रे मुमुदिषामास । ७ मुमुदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । For Private & Personal Use Only ८ मुमुदिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मुमुदिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमुमुदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । पक्षे मुमु स्थाने मुमो इति ज्ञेयम् । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy