SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण ) ४८१ भष (भष्) भर्त्सने । १ बाभष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बाभष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ बाभष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ४ अवाभष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अबाभषिष्ट षाताम् षत, ष्ठाः षाथाम् इदम् ध्वम्, षि ष्वहि ष्महि । ५ ६ बाभषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे बाभषाम्बभूव बाभषामास । ७ बाभषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ बाभषिता" रौ र:, से साथ ध्वे, हे स्वहे स्महे । ९ बाभविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवाभविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४८२ जिषू (जि) सेचने । १ जेजिष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जेजिष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । यावहै ३ जेजिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ६ जेजिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जेजिषाञ्चक्रे जेजिषामास । ७ जेजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जेजिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेजिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अजेजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४८३ विषू (विष) सेचने । १ वेविष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वेविष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वेविष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४८४ मिषू (मिष्) सेचने । मेमिष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मेमिष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मेमिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अजेजिष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ४ अमेमिष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अजेजिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । अमेमिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदम् ध्वम्, षि ष्वहि ष्महि । ६ मेमिषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे मेमिषाम्बभूव मेमिषामास । ७ मेमिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । मेमिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ मेमिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमेमिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International 559 ४ अवेविष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अवेविषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ वेविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वेविषाञ्चक्रे वेविषामास । ७ वेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि | विषिता "रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ ९ वेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy