SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ 560 ४८५ निषू (निष्) सेचने । १ नेनिष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ नेनिष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ नेनिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। T ४ अनेनिष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । ५ अनिषिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि । ५ ६ नेनिषामास सतुः सुः सिथ सथुः स स सिव सिम नेनिषाञ्चक्रे नेनिषाम्बभूव । ७ नेनिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नेनिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नेनिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनेनिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४८६ पृषू (पृष्) सेचने । १ परीपृष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ परीपृष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ परीपृष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अपरीपृष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याि यामहि । ५ अपरीपृषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि १ २ ३ Jain Education International धातुरत्नाकर तृतीय भाग ४८८ मृषू (मृष्) सहने च । मरीमृष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मरीमृष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मरीमृष्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अमरीमृष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अमरीमृषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि । ६ मरीमृषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे मरीमृषाम्बभूव मरीमृषामास । ७ मरीमृषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मरीमृषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मरीमृषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमरीमृषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४८९ श्रषू (श्रष्) दाहे । १ शेश्रिष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शेश्रिष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ शेनिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अश्रिष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । प्वहि ष्महि । ६ परीपृषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे ६ अशेश्रिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि परपृषाम्बभूव परीषामास । ष्वहि ष्महि । ७ परीपृषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ परीपृषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ परीपृषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अपरीपृषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४८७ वृषू (वृष्) सेचने। वृषू ४८० वद्रूपाणि । ६ शेश्रिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शेश्रिषाञ्चक्रे शेश्रिषामास । ७ शेश्रिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शेश्रिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेश्रिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org 41
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy