________________
560
४८५ निषू (निष्) सेचने ।
१ नेनिष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ नेनिष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ नेनिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
T
४ अनेनिष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि ।
५ अनिषिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि ।
५
६ नेनिषामास सतुः सुः सिथ सथुः स स सिव सिम नेनिषाञ्चक्रे नेनिषाम्बभूव ।
७ नेनिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नेनिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ नेनिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अनेनिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
४८६ पृषू (पृष्) सेचने ।
१ परीपृष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ परीपृष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ परीपृष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है।
यै
४ अपरीपृष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याि यामहि ।
५ अपरीपृषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि
१
२
३
Jain Education International
धातुरत्नाकर तृतीय भाग
४८८ मृषू (मृष्) सहने च ।
मरीमृष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे ।
मरीमृष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मरीमृष्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै याम है।
४ अमरीमृष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
अमरीमृषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि ।
६ मरीमृषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे मरीमृषाम्बभूव मरीमृषामास ।
७ मरीमृषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि ।
८ मरीमृषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ मरीमृषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अमरीमृषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
४८९ श्रषू (श्रष्) दाहे ।
१ शेश्रिष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शेश्रिष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ शेनिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै।
४ अश्रिष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
प्वहि ष्महि ।
६ परीपृषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे ६ अशेश्रिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि परपृषाम्बभूव परीषामास ।
ष्वहि ष्महि ।
७ परीपृषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि,
महि ।
८ परीपृषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे ।
९ परीपृषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे ।
१० अपरीपृषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
४८७ वृषू (वृष्) सेचने। वृषू ४८० वद्रूपाणि ।
६ शेश्रिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शेश्रिषाञ्चक्रे शेश्रिषामास ।
७ शेश्रिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शेश्रिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ शेश्रिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अशेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि ।
For Private & Personal Use Only
www.jainelibrary.org
41