SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 154 ६९५ तुडुङ् (तुण्ड्) तोडने । १ तुतुण्डिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ तुतुण्डिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तुतुण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अतुतुण्डिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अतुतुण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि प्वहि ष्महि । ६ तुतुण्डिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, तुतुण्डिषाम्बभूव तुतुण्डिषामास । ७ तुतुण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यह महि । ८ तुतुण्डिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ तुतुण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतुतुण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९६ भुडुङ् (भुण्ड्) वरणे । १ बुभुण्डिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ बुभुण्डिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बुभुण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Jain Education International ६९७ चडुङ् (चण्ड्) कोपे । १ चिचण्डिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिचण्डिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिचण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचिचण्डिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अचिचण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिचण्डिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, चिचण्डिषाञ्चक्रे चिचण्डिषामास । ७ चिचण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिचण्डिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिचण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिचण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९८ द्राइङ् (द्राड्) विशरणे । १ २ ३ ४ अबुभुण्डिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अबुभुण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् दवम्, ध्वम् षि ष्वहि ष्महि । ५ ६ बुभुण्डिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृम, बुभुण्डिषाम्बभूव बुभुण्डिषामास । ७. बुभुण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ बुभुण्डिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बुभुण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबुभुण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग दिद्राडिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । दिद्राडिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । दिद्राडिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अदिद्राडिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अदिद्राडिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि वहि ष्महि । ६ दिद्राडिषाञ्च क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, दिद्राडिषाम्बभूव दिद्राडिषामास । ७ दिद्राडिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिद्राडिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दिद्राडिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदिद्राडिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy