SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ६९१ वडुङ् (वण्ड्) वेष्टने । १ विवण्डिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवण्डिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवण्डिषताम् षेताम् षन्ताम् षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविवण्डिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविवण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ विवण्डिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, विवण्डिषाम्बभूव विवण्डिषामास । ७ विवण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवण्डिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९२ मडुङ् (मण्ड्) वेष्टने । १ मिमण्डिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ मिमण्डिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मिमण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ६९३ भडुङ् (भण्ड्) परिभाषणे । १ २ बिभण्डिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । विभण्डिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विभण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Jain Education International ४ अबिभण्डिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अविभण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । 153 ६ बिभण्डिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, विभण्डिषाञ्चक्रे विभण्डिषामास । ७ विभण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विभण्डिषिता " रौ *:, से साधे ध्वे, हे स्वहे स्महे । ९ विभण्डिषिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविभण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९४ मुडुङ् (मुण्ड्) मज्जने । १ २ ३ ४ अमिमण्डिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अमिमण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ मिमण्डिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, मिमण्डिषाम्बभूव मिमण्डिषामास । ७ मिमण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ७ ८ मिमण्डिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिमण्डिषिष्यते ष्येते यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । मुमुण्डिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । मुमुण्डित याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मुमुण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अमुमुण्डिषत षेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि षामहि । अमुमुण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ मुमुण्डिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, मुमुण्डिषाम्बभूव मुमुण्डिषामास । मुमुण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मुमुण्डिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मुमुण्डिषिप्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमुमुण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy