SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (तुदादिगण) 339 म। ४ अचुचुणिषत् ताम् न्, : तम् त, म् अचुचुणिषाव म। ६ पुस्फुरिषाम्बभूव वतुः वु:, विथ वथः व व विव विम, ५ अचुचुणिषीत् षिष्टाम् षिः षीः षिष्टम् षिष्ट, षिषम् षिष्व | पुस्फुरिषाचकार पुस्फुरिषामास । षिष्म। ७ पुस्फुरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चुचुणिषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, ८ पुस्फुरिषिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। चुचुणिषाञ्चकार चुचुणिषामास । ९ पुस्फुरिषिष्यति त: न्ति, सि थः थ, पुस्फुरिषिष्यामि वः ७ चुचुणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः । (अपुस्फुरिषिष्याव म। ८ चुचुणिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। | १० अपुस्फुरिषिष्यत् ताम् न, : तम् त म ९ चचणिषिष्यति त: न्ति, सि थ: थ, चचणिषिष्यामि वः | मः। (अचुचुणिषिष्याव म। १४६१ स्फुलत् (स्फुल्) संचये च । १० अचुचुणिषिष्यत् ताम् न्, : तम् त म | १ पुस्फुलिषति तः न्ति, सि थः थ, पुस्फुलिषामि वः मः। १४५८ डिपत् (डिप्) क्षेपे। डिपच् ११९६ वद्रूपाणि। | २ पुस्फुलिषेत् ताम् यु:, : तम् त, यम् व म । ३ पुस्फुलिषतु/तात् ताम् न्तु, : तात् तम् त, पुस्फुलिषानि व तानि च डिडिपि घटितान्येव। १४५९ छुरत् (छुर्) छेदने । ४ अपुस्फुलिष त् ताम् न्, : तम् त, म् अपुस्फुलिषाव म। १ चुच्छुरिषति त: न्ति, सि थ: थ, चुच्छुरिषामि वः मः। ५ अपुस्फुलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ चुच्छुरिषेत् ताम् यु:, : तम् त, यम् व म । षिष्म। ३ चुच्छुरिषतु/तात् ताम् न्तु, : तात् तम् त, चुच्छुरिषानि व म। | ६ पुस्फुलिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर कृव, ४ अचुच्छरिष त् ताम् न, : तम् त, म अचच्छरिषाव म। कृम पुस्फुलिषाम्बभूव पुस्फुलिषामास । ५ अचुच्छुरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ पुस्फुलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म । ८ पुस्फुलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ चुच्छुरिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, | ९ पुस्फुलिषिष्यति त: न्ति, सि थः थ, पुस्फुलिषिष्यामि वः चुच्छुरिषाञ्चकार चुच्छुरिषाम्बभूव । मः। (अपुस्फुलिषिष्याव म। ७ चुच्छुरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अपुस्फुलिषिष्यत् ताम् न, : तम् त म ८ चुच्छुरिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।। १४६२ कुङ्त् (कु) शब्दे। कुङ् ५९० वदूपाणि। ९ चुच्छरिषिष्यति त: न्ति, सि थः थ, चुच्छरिषिष्यामि वः १४६३ कूड्त् (कू) शब्दे। कुङ् ५९० वद्रूपाणि। मः। (अचुच्छुरिषिष्याव म। १४६४ गुरेति (गुर) उद्यमे । १० अचुच्छुरिषिष्यत् ताम् न्, : तम् त म १ जुगुरिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १४६० स्फुरत् (स्फुर) स्फुरणे। २ जुगुरिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ पुस्फुरिषति तः न्ति, सि थः थ, पुस्फुरिषामि वः मः। ३ जुगुरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै २ पुस्फुरिषेत् ताम् युः, : तम् त, यम् व म । षामहै। ३ पुस्फुरिषतु/तात् ताम् न्तु, : तात् तम् त, पुस्फुरिषानि व | ४ अजुगुरिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ४ अपुस्फुरिष त् ताम् न्, : तम् त, म् अपुस्फुरिषाव म। ५ अजुगुरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ५ अपुस्फुरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ध्वहि ष्पहि। षिष्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy