SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 340 ६ जुगुरिषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जुगुरिषाम्बभूव जुगुरिषामास । ७ जुगुरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जुगुरिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जुगुरिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजुगुरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४६५ पृड्त् (पृ) व्यायामे । पृक् ११३४ वद्रूपाणि । १४६६ दृड्च् (दृ) आदरे । १ दिदरिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे । २ दिदरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दिदरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम् षै षावहै षामहै। ६ दिदरिषाञ्चक्रे काते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, दिदरिषाम्बभूव दिदरिषामास । ४ अदिदरिषत षेताम् पन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ अदिदरिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि ष्वहि ष्महि । ७ दिदरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिदरिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ दिदरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अदिदरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४६७ धृड्त् (धृ) स्थाने । १ दिधरिषते षेते षन्ते, घसे षेथे षध्वे, षे षावहे षामहे । २ दिधरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दिधरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै पाम है। धातुरत्नाकर तृतीय भाग ४ अदिधरिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अदिधरिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ दिधरिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, दिधरिषाञ्चक्रे दिधरिषामास । ७ दिधरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । Jain Education International ८ दिधरिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दिधरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अधिरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४६८ ओविजैति (विज्) भयचलनयोः । १ विविजिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे । विविजिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विविजिषताम् षेताम् षन्ताम्, षस्त्र षेथाम् षध्वम्, षै षावहै षामहै। २ ४ अविविजिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अविविजिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ विविजिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, विविजिषाम्बभूव विविजिषामास । ७ विविजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विविजिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विविजिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये यावहे ष्यामहे । १० अविविजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४६९ ओलजैङ् (लज्) व्रीडे। लज १५४ वद्रूपाणि । १४७० ओलस्जैत् (लज्ज्) व्रीडे । १ लिलज्ञ्जिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे । २ ३ लिलज्जिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । लिलजिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy