________________
340
६ जुगुरिषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जुगुरिषाम्बभूव जुगुरिषामास ।
७ जुगुरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि ।
८ जुगुरिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जुगुरिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अजुगुरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१४६५ पृड्त् (पृ) व्यायामे । पृक् ११३४ वद्रूपाणि । १४६६ दृड्च् (दृ) आदरे ।
१ दिदरिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे । २ दिदरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दिदरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम् षै षावहै षामहै।
६ दिदरिषाञ्चक्रे काते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, दिदरिषाम्बभूव दिदरिषामास ।
४ अदिदरिषत षेताम् पन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।
५
५ अदिदरिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि ष्वहि ष्महि ।
७ दिदरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि ।
८ दिदरिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे ।
९ दिदरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे ।
१० अदिदरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१४६७ धृड्त् (धृ) स्थाने ।
१ दिधरिषते षेते षन्ते, घसे षेथे षध्वे, षे षावहे षामहे । २ दिधरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दिधरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै
पाम है।
धातुरत्नाकर तृतीय भाग ४ अदिधरिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।
५ अदिधरिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि ।
६ दिधरिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, दिधरिषाञ्चक्रे दिधरिषामास ।
७ दिधरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि ।
Jain Education International
८ दिधरिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ दिधरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अधिरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१४६८ ओविजैति (विज्) भयचलनयोः ।
१ विविजिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे । विविजिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विविजिषताम् षेताम् षन्ताम्, षस्त्र षेथाम् षध्वम्, षै षावहै षामहै।
२
४ अविविजिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।
अविविजिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि ।
६
विविजिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, विविजिषाम्बभूव विविजिषामास ।
७
विविजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि ।
८ विविजिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विविजिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये यावहे ष्यामहे ।
१० अविविजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१४६९ ओलजैङ् (लज्) व्रीडे। लज १५४ वद्रूपाणि । १४७० ओलस्जैत् (लज्ज्) व्रीडे ।
१ लिलज्ञ्जिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे ।
२
३
लिलज्जिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । लिलजिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै।
For Private & Personal Use Only
www.jainelibrary.org