SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ 500 धातुरलाकर तृतीय भाग __२३३. खोड़ (खोड्) प्रतीघाते। २३५ लड (लड्) विलासे। १ चोखोड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ लालड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चोखोड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । २ लालड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चोखोड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ लालड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचोखोड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अलालड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचोखोडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अलालडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चोखोडाम्बभूव वतुः वुः, विथ वथुः व, व विव विम. ६ लालडाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कमहे चोखोडाञ्चक्रे चोखोडामास । लालडाम्बभूव लालडामास । ७ चोखोडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ लालडिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ८ लालडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । महि। ९ लालडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ चोखोडिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ___ष्यामहे । २ चोखोडिष्यते ज्येते ष्यन्ते. ष्यसे येथे ष्यध्वे. ष्ये ष्यावहे | । १० अलालडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये अनागिन नारा ज्यामहे । ष्यावहि ष्यामहि। १० अचोखोडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये २३६ कडु (कण्ड्) मदे। ष्यावहि ष्यामहि। १ चाकण्ड्य ते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २३४ विड (विड्) आक्रोशे। २ चाकण्ड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ वेविड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ चाकण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै २ वेविड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ वेविड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ अचाकण्ड्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ अवेविड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अचाकण्डष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि । वहि, महि। ५ अवेविडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ चाकण्डाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ध्वहि, महि। चाकण्डाञ्चक्रे चाकण्डामास । ६ वेविडाञ्चक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ७ चाकण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, __वेविडाम्बभूव वेविडामास । महि। ७ वेविडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ वेविडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ८ चाकण्डिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ वेविडिष्यते ध्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे | ९ चाकण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अवेविडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचाकण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy