SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) २३७ कद्ड् (कड्ड्) कार्कशये । १ चाकड्डूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ चाकडूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाकड्डूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ अचाकड्डयत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । ५ अचाकड्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चाकड्डामास सतुः सुः सिथ सधुः स स सिव सिम चाकड्डाञ्चक्रे चाकड्डाम्बभूव । ७ चाकड्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाकड्डिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकड्डिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाकड्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २३८ चुदड् (चुड्ड्) हावकरणे । १ चोचुड्डूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चोचुड्डूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ चोचुडूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ६ चोचुड्डामास सतुः सुः सिथ सथुः स स सि स चोचुड्डाञ्चक्रे चोचुड्डाम्बभूव । ७ चोचुडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोचुड्डिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चोचुड्डिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अचोचुड्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । २३९ रण (रण) शब्दे । १ रंरण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रंरण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ रंरण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। Jain Education International ४ अरण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अरंरणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष्महि । 501 २४० वण (वण्) शब्दे । अनुस्वारे । वंवण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । वंवण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । वंवण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अचोचुड्डूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अववण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अववणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ ववणाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे ववणाम्बभूव वंवाणामास । ५ ५ अचोचुड्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ रंरणाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रंरणाञ्चक्रे रंरणामास । ७ रंरणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रंरणिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रंरणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ षि ष्वहि, For Private & Personal Use Only ७ वंवणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । वंवणिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ८ ९ ववणिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अववणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy