SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ 502 २४१ व्रण (व्रण) शब्दे । १ वव्रण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वंव्रण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वव्रण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अवव्रण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवव्रणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ वंत्रणाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे व्रणाम्बभूव वव्रणामास । ७ वव्रणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वंव्रणिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वव्रणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवव्रणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २४२ बण( बण्) शब्दे । अनुस्वारे | १ बंबण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बंबण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बंबण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ६ बंवणाम्बभूव वस्तुः वुः विथः व वि विव विम, बंबक बंणामास । ७ बंबणिपोष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ बंबणिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ बंबणिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबंबणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । Jain Education International २४३ भण (भण्) शब्दे । १ बंभण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बंभण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बंभण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अवभण्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । १० अभणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । २४४ भ्रण (भ्रण्) शब्दे । बंभ्रण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । बंभ्रण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | बंभ्रण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ ४ अबंबण्यात येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अबंभण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अबंबणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । अवभ्रणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अबंभणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । धातुरत्नाकर तृतीय भाग ६ बंभणामास सतुः सुः सिथ सथुः स स सिव सिम भणाम्बभूव बंभणाञ्चक्रे । ७ बंभणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । बंभणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ बंभणिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १ २ ३ ५ ६ बंभ्रणामास सतुः सुः सिथ सथुः स स सिव सिम भ्राम्बभूव भ्रणा । ७ ८ ९ वंभ्रणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । बंभणिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । वंभणिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवभ्रणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy