________________
यडन्तप्रक्रिया (भ्वादिगण)
499
२२९ हुड़ (हुड्) गतौ।
२३१ हूडू (हड्) गतौ। १ जोहुड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ जोहड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जोहुड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ जोहड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जोहुड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | ३ जोहड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यामहै।
यावहै यामहै। ४ अजोहुड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजोडूड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
यामहि । ५ अजोहुडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अजोहडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि, महि।
___ष्वहि, ष्महि। ६ जोहुडाञ्चक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कमहे | ६ जोहडाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ___ जोहुडाम्बभूव जोहुडामास ।
। जोहूडाम्बभूव जोहूडामास । ७ जोहुडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ जोहूडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जोहुडिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ८ जोडूडिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जोहुडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जोहडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे ।
ष्यामहे । १० अजोहुडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजोहूडिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि। २३० हूड़ (हूड्) गतौ।
२३२ हौड़ (हौड्) गतौ। १ जोहूड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जोहोड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जोहूड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जोहोड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जोहड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ जोहौड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै।
यावहै यामहै। ४ अजोहूड्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि | ४ अजोहोड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
यामहि । ५ अजोहूडिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम लि | ५ अजोहोडिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम ध्वम. षि
ष्वहि, महि। ध्वहि, महि। ६ जोहूडाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे |
। ६ जोहौडाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जोहूडाम्बभूव जोहूडामास ।
___ जोहोडाञ्चके जोहौडामास । ७ जोहूडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ जोहौडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जोहूडिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
८ जोहौडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोहूडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जोहौडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ।
ष्यामहे । १० अजोहूडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजोहौडिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
घ्यावहि ष्यामहि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org