SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 214 धातुरलाकर तृतीय भाग ३ मिमर्धिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ४ अबुबुधिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहै। षामहि। ४ अमिमर्धिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ५ अबुबुधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि। ष्वहि महि। ५ अमिमर्धिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ६ बुबुधिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ष्वहि ष्महि। बुबुधिषाञ्चक्रे बुबुधिषामास। मिमधिषाम्बभु व वतः वः, विथ वथः व, व विव विम, | ७ बबधिषिषीष्ट यास्ताम रन. ष्ठाः यास्थाम ध्वम. य वहि मिमर्धिषाचक्रे मिमर्धिषामास। महि। ७ मिमधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ८ बुबुधिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ बुबुधिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ८ मिमर्धिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ मिमधिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १० अबुबुधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अमिमर्धिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये पक्षे बुबु स्थाने बुबो इति ज्ञेयम्। ष्यावहि ष्यामहि। ९१३ खनूग् (खन्) अवदारणे । ९१२ बुधृग् (बुध्) बोधने । १ चिखनिष ति त: न्ति, सि थ: थ, चिखनिषामि वः मः। र चिखनिषेत ताम् युः, : तम् त, यम् व म। १ बुबुधिषति त: न्ति, सि थ: थ, बुबुधिषामि वः मः। ३ चिखनिषतु/तात् ताम् न्तु, : तात् तम् त, चिखनिषाणि व २ बुबुधिषेत् ताम् युः, : तम् त, यम् व म। म। ३ बुबुधिषतु/तात् ताम् न्तु, : तात् तम् त, बुबुधिषाणि व म। ४ अबुबुधिषत् ताम् न, : तम् त, म् अबुबुधिषाव म। ४ अचिखनिषत् ताम् न्, : तम् त, अचिखनिषाव म। ५ अबुबुधिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ५ अचिखनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। पिष्म। ६ बुबुधिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ चिखनिषाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, चिखनिषामास चिखनिषाञ्चकार । कृम बुबुधिषाम्बभूव बुबुधिषामास। ७ चिखनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ बुबुधिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ बुबुधिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ चिखनिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ बुबधिषिष्यति त: न्ति, सि थ: थ, बबधिषिष्या मि वः मः। | ९ चिखनिषिष्य ति तः न्ति, सि थ: थ, चिखनिषिष्यामि वः मः। (अचिखनिषिष्याव म। (अबुबुधिषिष्याव म। १० अचिखनिषिष्यत् ताम् न्, : तम् त म १० अबुबुधिषिष्यत् ताम् न्, : तम् त म पक्षे बुबु स्थाने बुबो इति ज्ञेयम्। आत्मनेपद १ चिखनिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १ बुबुधिषते षेते षन्ते, पसे घेथे षध्व, षे षावहे षामहे। २ चिखनिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ बुबुधिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | ३ चिखनिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ बुबुधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | षामहै। षामहै! For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy