SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ३ मिमेधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै पाम है। ४ अमिमेधिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अमिमेधिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि ष्वहि ष्महि । ६ मिमेधिषाम्बभू व वतुः वुः, विथ वथुः व, व क्वि विम, मिमेधिषाञ्चक्रे मिमेधिषामास । ७ मिमेधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमेधिपिता" " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिमेधिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमेधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ९१० शृधूग् (शृध्) उन्दे । १ शिशर्धिष ति तः न्ति, सि थः थ, शिशर्धिषामि वः मः । २ शिशर्धिषेत् ताम् युः तम् त, यम् व म। ३ शिशर्धिषतु /तात् ताम् न्तु, : तात् तम् त, शिशर्धिषाणि व म। ४ अशिशर्धिषत् ताम् न् : तम् त, म् अशिशर्धिषाव म ५ अशिशर्धिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशर्धिषाम्बभूव वतुः वुः, विथ वधु व व विव विम, शिशर्धिषामास शिशर्धिषाञ्चकार । ७ शिशर्धिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शिशर्धिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशर्धिषिष्य ति तः न्ति, सि थः थ, शिशर्धिषिष्यामि वः मः । (अशिशर्धिषिष्याव म । १० अशिशर्धिषिष्यत् ताम् न् : तम् तम आत्मनेपद १ शिशर्धिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ शिशर्धिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । Jain Education International 213 ३ शिशर्धिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अशिशर्धिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अशिशर्धिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ शिशर्धिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, शिशर्धिषाम्बभूव शिशर्धिषामास । ७ शिशर्धिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शिशर्धिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शिशर्धिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशिशर्धिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९११ मृधूग् (मृध्) उन्दे । १ मिमर्धिषति तः न्ति, सि थः थ, मिमर्धियामि वः मः । २ मिमर्धिषेत् ताम् युः तम् त, यम् वम। ३ मिमर्धिषतु /तात् ताम् न्तु : तात् तम् त, मिमर्धिषाणि व म। ४ अमिमर्धिषत् ताम् न् : तम् त, म् अमिमर्धिषाव म अमिमर्धिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ मिमर्धिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृमिमर्धिषाम्बभूव मिमर्धिषामास । ७ मिमर्धिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमर्धिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमर्धिषिष्यति तः न्ति, सि थः थ, मिमर्धिषिष्यामि वः म: । (अमिमर्धिषिष्याव म १० अमिमर्धिषिष्यत् ताम् न् : तम् तम आत्मनेपद १ मिमर्धिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । मिमर्धिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy