SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ 484 ७९ स्वगु (स्वङ्ग्) गतौ । १ सास्वङ्ग्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सास्वङ्ग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सास्वङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है । ४ असास्वङ्ग्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ४ ५ असास्वङ्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ सास्वङ्गामास सतुः सुः सिथ सधुः स स सिव सिम सास्वङ्गाञ्चक्रे सास्वङ्गाम्बभूव । ७ सास्वङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सास्वङ्गिता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सास्वङ्गिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असास्वङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ८० रिगु (रिङ्ग) गतौ । १ रेरिङ्ग्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रेरिङ्ग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रेरिङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ अरेरिङ्ग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याि यामहि । ६ रेरिङ्गाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे रिङ्गाम्बभूव रेरिङ्गामास । ७ रेरिङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रेरिङ्गिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ रेरिङ्गिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरेरिङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ८१ लिगु (लिड्ग) गतौ । १ २ लेलिङ्ग्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । लेलिङ्ग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ लेलिङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। अलेलिङ्ग्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । अलेलिङ्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । धातुरत्नाकर तृतीय भाग ६ लेलिङ्गाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लिङ्गाञ्चक्रे लेलिङ्गामास । ७ लेलिङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लेलिङ्गिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लेलिङ्गिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ५ अरेरिङ्गिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ५ १० अलेलिङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८२ त्वगु (त्वग्) कम्पने च । २ १ तात्वङ्ग्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तात्वङ्ग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | तात्वङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै याम है । ३ ४ अतात्वङ्ग्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये याव यामहि । अतात्वष्टि षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि हि ष्महि । ६ तात्वङ्गामास सतुः सुः सिथ सथुः स स सिव सिम तात्वङ्गाञ्चक्रे तात्वङ्गाम्बभूव । ७ तात्वङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । तात्वङ्गिता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ तात्वङ्गिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अतात्वङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy