SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ 448 धातुरत्नाकर तृतीय भाग ४ अरुरुक्षयिषत् ताम् न्, : तम् त, म् अरुरुक्षयिषाव म। ५ अतिथयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अरुरुक्षयिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व | ष्वहि महि। षिष्म। | ६ अतिथयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ रुरुक्षयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, अतिथयिषाञ्चके अतिथयिषाम्बभूव। रुरुक्षयिषाञ्चकार रुरुक्षयिषामास । ७ अतिथयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ७ रुरुक्षयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ अतिथयिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ रुरुक्षयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ अतिथयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ रुरुक्षयिषिष्यति त: न्ति, सि थः थ, रुरुक्षयिषिष्यामि वः ष्यामहे। मः। (अरुरुक्षयिषिष्याव म। १० अतिथयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अरुरुक्षयिषिष्यत् ताम् न्, : तम् त म ष्यावहि ष्यामहि। १९३१ मृगणि (मृग) अन्वेषणे। १९३३ पदणि (पद्) गतौ। १ मिमृगयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ पिपदयिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ मिमृगयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ पिपदयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मिमृगयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | ३ पिपदयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षावहै षामहै। ४ अमिमृगयिषत घेताम् षन्त, षथाः षेथाम् षध्वम, षे षावहि | ४ अपिपदयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अमिमृगयिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम, ध्वम षि ५ अपिपदयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ मिमृगयिषामा स सतः सः. सिथ सथः स. स सिव सिम | ६ पिपदयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कढवे. के कवहे मिमृगयिषाञ्चक्रे मिमृगयिषाम्बभूव। कृमहे, पिपदयिषाम्बभूव पिपदयिषामास। ७ मिमृगयिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ध्वम य वहि । ७ पिपदयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ मिमृगयिषिता" रौर:, से साथे ध्वे. हे स्वहे स्महे। | ८ पिपदयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ९ पिपदयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे मिमृगयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे १० अमिमृगयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, १० अपिपदयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ध्ये ष्यावहि ष्यामहि। १९३२ अर्थणि (अर्थ) उपयाचने । १९३४ संग्रामणि (संग्राम्) युद्धे । १ अतिथयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ सिसंग्रामयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ अतिथयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ सिसंग्रामयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि ३ अतिथयिषताम् खेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | सबै महि। षावहै षामहै। ३ सिसंग्रामयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ४ अतिथयिषत घेताम षन्त. षथाः षेथाम् षध्वम्, षे षावहि षावहै षामहै। षामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy