SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण ) ४ असिसंग्रामयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षावहि षामहि । ५ असिसंग्रामयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ सिसंग्रामयिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, सिसंग्रामयिषाम्बभूव सिसंग्रामयिषामास । ७ सिसंग्रामयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । 1 ८ सिसंग्रामयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सिसंग्रामयिषिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० असिसंग्रामयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९३५ शूरणि (शूर्) विक्रान्तौ । १ शुशूरयिषते पेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ शुशूरयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ शशूरयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै पावषामहै। ४ अशुशूरयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ६ शुशूरयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, शशूरयिषाम्बभूव शुशूरयिषामास । ७ शुशूरयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शुशूरयिषिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ शुशूरयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अशशूरयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्यं ष्यावहि ष्यामहि । १९३६ विरणि (वीर्) विक्रान्तौ । १ विवीरयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवीरयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवीरयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ५ अशुशूरयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि प्वहि ष्महि । ५ Jain Education International ४ अविवीरयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविवीरयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विवीरयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, विवीरयिषाम्बभूव विवीरयिषामास । ७ विवीरयिषिषोष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवीरयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवीरयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे 449 १० अविवीरयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९३७ सत्रण (सत्र) संदानक्रियायाम् । १ २ ३ सिसत्रयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । सिसत्रयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । सिसत्रयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ असिसत्रयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । असिसत्रयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ सिसत्रयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, सिसत्रयिषाञ्चक्रे सिसत्रयिषाम्बभूव । ७ सिसत्रयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ सिसत्रयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सिसत्रयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असिसत्रयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९३८ स्थूलणि (स्थूल) परिवृंहणे । १ तुस्थूलयिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ तुस्थूलयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तुस्थूलयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy