SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ 450 ४ अतुस्थूलयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।. ५ अतुस्थूलयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । ६ तुस्थूलयिषामा स सतुः सुः, सिथ सधुः स, स सिव सिम, तुस्थूलयिषाञ्चक्रे तुस्थूलयिषाम्बभूव । ७ तुस्थूलयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तुस्थूलयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तुस्थूलयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतुस्थूलयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९३९ गर्वणि (गर्व्) माने । १ जिगर्वयिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिगर्वयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिगर्वयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। १० अजिगर्वयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९४० गृहणि (गृह) ग्रहणे । १ जिगृहयिषते घेते षन्ते, षसे षेथे पध्व, षे षावहे षामहे । २ जिगृहयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ जिगृहयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। धातुरत्नाकर तृतीय भाग ४ अजिगृहयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अजिगृहयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । Jain Education International ६ जिगृहविषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, जिगृहयिषाञ्चक्रे जिगृहयिषामास । ७ जिगृहयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिगृहयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिगृहविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ४ अजिगर्वयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अजिगर्वयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ जिगर्वयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, जिगर्वयिषाञ्चक्रे जिगर्वयिषामास । ७ ७ जिगर्वयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिगर्वयिषिता " रौ र:, से साथ ध्वे, हे स्वहे स्महे । ९ जिगर्वयिषिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अजिगृहयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९४१ कुहणि (कुह्) विस्मापने । १ २ ३ चुकुहयिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । चुकुहयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । चुकुहयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचुकुहयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अचुकुहयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चुकुहयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चुकुहयिषाम्बभूव चुकुहयिषामास । चुकुहयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि महि । ८ चुकुहयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चुकुहविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अचुकुहयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९४२ युजण् (युज्) संपर्चने । १ योजयिषति तः न्ति, सि थः थ, युयोजयिषामि वः मः । युयोजयिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ युयोजयिषतु /तात् ताम् न्तु, : तात् तम् त, युयोजयिषानि व म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy