SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ यङन्तप्रक्रिया ( भ्वादिगण) ५८ शाख (शाख) व्याप्तौ । १ शाशाख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ शाशाख्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शाशाख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। १ चाकक्ख्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाकक्ख्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाकक्ख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । यै ४ अचाकक्ख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अशाशाख्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अचाकक्खिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ५ अशाशाखिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ चाकक्खामास सतुः सुः सिथ सथुः स स सिव सिम चाकक्खाञ्चक्रे चाकक्खाम्बभूव । ६ शाशाखाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे शाशाखाम्बभूव शाशाखामास । ७ चाकक्खिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि । ७ शाशाखिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाकक्खिता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ शाशाखिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकक्खिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ शाशाखिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाकक्ष्यित ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १० अशाशाखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५९ श्लाख ( श्लाख) व्याप्तौ । १ शाश्लाख्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शाश्लाख्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शाश्लाख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ ४ अशाश्लाख्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ षि ५ अशाश्लाखिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । ६ शाश्लाखाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शाश्लाखाञ्चक्रे शाश्लाखामास । ७ शालाखिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शाश्लाखिताष्ट रौ रः, से साथे हे स्वहे स्महे । ९ शालाखिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशाश्लाखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६० कक्ख (कक्ख) हसने । Jain Education International १ २ ३ 479 ६१ नख (नख्) गतौ । नानख्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । नानख्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । नानख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । अनानख्यत येताम् यन्त, यथाः येथाम् यध्वम्, -ये यावहि यामहि । अनानखिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ नानखाम्बभूव वतुः वुः, विथ वधु व व विव विम, नानखाञ्चक्रे नानखामास । ७ नानखिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नानखिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नानखिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनानखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६२ णख (नख्) गतौ। नख ६१ वद्रूपाणि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy